पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/207

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ * पालकाप्यमुनिविरचितौ- [३ शुद्ररोगक्याने मभिलषत्सु,सिंहव्याघद्वीपितरक्षुऋक्षानेकश्वापदनिनाषिताससपटहास्विव गिरिवरदरीषु,परिशुष्यमाणोदरासु गिरिनदीषु,भिपविमयोगदुःखक्षीणास्विब कामिनीषु, तदाऽतिरौद्रे काले हस्तिनो महानदीनां हिमस्पर्शविमलसुरभिसलिलनिचयपरिपूर्णेषु महाहदेषु सरःस्वपि च विविधकुसुमबिसमृणालपुष्करबीजसंवर्तकोपभोगाः स्वच्छन्दतः करेणुकलभविष्कर्पोतकैरनेकधा परिचर्यमाणा आकर्षणविक्षेोभणेोन्मज्जनपरिपुवनतरणसलिलपङ्कहरि(र)णवप्राभिघातक्रीडनविमर्दनरमणीयं विविधमुखमनुभवन्ति सलिलेषु, सूर्यरश्मिप्रबोधितेषु(?)मीनजालसंघट्टितेषु मारुतेन कल्पितेषु षट्पदोपगुञ्जितेषु रुचिरकनकचूर्णसदृशरजोविकीर्णेषु हरितर्माणवर्णकर्कशनालेषु बालसूर्यवर्णपणेषु पर्दोषण्डेषु करेणुकलभपोतिकाभिः सह विहरणक्रीडनपांशुहरणाहारशयनानां(?) चन्द्रप्रभदीपिकासु च शार्वरीषु मुरभिकुमुमगन्धवहॆंदुशिशिरपवनेरनुर्वाज्यमानाः प्रत्यूषपदोषार्धरात्रिषु विचरन्ति । स तेषामनुस्मरन् ॥ तत्र श्लोका: क्षेोभयन्ति नदीमन्ये वप्रान्भिन्दन्ति चापरे । श्रेियाभिः सहिताश्चान्ये चरन्ति कलभै: सह । पडूचन्दनदिग्धाङ्गाः शाखाठपजनवीजिताः । सर:मु शीततोयेषु चरन्ति सह धेनुभिः । धौतर्मुक्तफलोद्भरैिः करै: ३ीकरवारिभिः । धेनुभिस्तेऽभिषिच्यन्ते कामार्तास्तु मतङ्गजाः । सूर्यरश्मिप्रतीकारं तेषां कुर्वन्ति धेनुकाः । उद्दण्डै: सहसोद्भूतविशालोत्फुल्लपङ्कजेः । एवं निदाघकालेषु क्रीडितानामनुस्मरन्। ग्रामे बद्धो महाराज न जीवति मतङ्गजः॥ प्रावृषि च परममुरभिसलिललुलितपृषतधरणितलगन्धानां कदम्बकेतकसजॉर्जुननपिबकुलशिलंधाजकर्णाभीरुकन्दलाधिवासितानां कुटजकुसुमप्रहसितप्रदीपितवनषण्डानाम्, असितघनपटलसर्छन्ने गगनतले चातकदर्दुरपरभृतशिखिगणानुनादिते, *:हरितशिष्ये(?)न्द्रगोपकालंकृतायां वसुमत्पां कन्यायामिव शुकपत्रसदृशवसनायाम्, उद्येतिततर्पनीयभूषणायाम्, खद्योतप्रदीपि ° हरितशप्पेन्द्रगोप–इति पाठो भवेत्। १ क. ख. °द्मखडे° । ९ क. °मुतं फ° ॥ ३ क. °छन्नग° ॥ ४ क. “মনায়” । هم مستعاعهع