पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९ मन्दृगन्धमलोभेन नैवं मुञ्चन्ति षट्पदाः । तच्च नागवनं नागाद्वनाश्नागवनं च तत् । पुष्पैश्च मङ्गन्धैश्च वासयन्तीतरेतरम् । काचित्करेण संवेष्टय दन्तं नागस्य दन्तिनी । आत्मनो मन्मथावस्थां शंसतीव मुविह्वलाम् ॥ आदाय करिणी काचित्करेण करिणः करम् । हस्तिनः क्ष्वेडितैर्भावान्कुरुते मदनातुरा ॥ कामाग्रिपरितप्तानि तान्यङ्गानि च वारणः । भियासंगमतोयेन निवारयितुमिच्छति ॥ काचिन्नागस्य मातङ्गी पुरः स्थित्वा समन्मथा । करोति करनिक्षेपं करिणः कामदीपनम् ॥ चिरकालप्रनष्टस्य कोकिलस्य नवं रुतम् ।। " श्रुत्वा करेणुभिः सार्धं स्मरन्नागो न जीवति ॥ वसन्ते चित्रपुष्पाणां मुगन्धानां नराधिप । वनानां संस्मरन्नागः प्राणांस्त्यजति दुःखितः । भ्रमद्धमरसंधेषु कोकिलाकुलशालिषु । लताग्रहेषु रम्येषु वनानां विवरेषु च । रतं यत्प्रियया सार्ध विहितं च पृथग्विधम् । एतेषां संस्मरनागः प्राणांस्त्यजति दुःखितः । । अथ ( ग्रीष्मे- ) क्वचिद्दिनकरकिरणाभिसंतप्तमेदिन्यां निष्पीतरसास्वीषधिषु गुरुशपदहनपरिगतमृगतृष्णकार्यातनद्वेष्बरण्येषु, अनेकश्वङ्गेराबोक्रादितझुलेष्वनेककोटरार्धनिःसृतभुजङ्गलेलिह्मर्मानशोखेषु तरुषु, धूपायमानास्विवातिरौद्ररूपं बिस्वतीषु दिक्षु, पिपासापहारहेतोगैिरिगुहाकृतावस्थितिषु (% तरुषु) कुरङ्गझावकेषु,वृक्षशालावर्लनेषुनैकशो घर्माभितापसंश्रमसंतप्तश्वापढेषु तरुबहिँणपरश्वतथुकसारिकाविविधविहेंगगणसंधेषु शाखाष्ट्रगर्खङ्गवराहमहिषरुरुहरिणचमरहृषभशरभमवयेषु, अङ्गारचूर्णनिकरोपमैर्दिनकरकिरणैर्दझमानशरीरेषूदक* पश्चात्पतित इव भाति ॥ १ क. °रेणः सं° । २ क. °ङ्गारावनादोन्ना° । ख. °ङ्गारीनादोन्ना° । ३ ख. “मूल्येष्व° ॥ ४ क. °निःश्रित° । ९ क. °शखिषु ॥ ६ ख. °लीलेषु ७ क. °हगतगते सं° । ८ °खड़िव° । -