पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ पालकाप्ययुनिविरुवितो- [२ सुद्रप्लेग्रस्थाने-' श्रध' त्रयोविंशोऽध्यायः ॥ः:,ः : अथाङ्गपतिरमरपतिसदृशं कनकेन्द्रनीलवज्रवैदूर्यविविधविमलमणिरुचिरविचित्रप्रभाभिरुद्योतितरुचिरगात्रोऽभिगम्यानिलबलाभिधूतरुचिरकुसुमनिकररुचितोपहारे बहुविधमृगविहगगणनिषेविते सर्वसत्त्वाभिगमनीपे मुखोपविष्टमाश्रमेsतिरमणीयेsसितमृगाजिनवसनं तडिर्दनलदिनकरकिरणसदृशवपुषं भगवन्तमभिवाद्य पालकाप्यं विनयेन कृताञ्जलिरिदं पप्रच्छ रोमपाद:-‘कथमयं पूर्वाबद्धो नाम व्याधिरुत्पद्यते, किं लक्षणम्, किं चास्य चिकित्सितम्' इति ॥ ततः-प्रोवाच भगवान्पालकाप्य:-‘श्रूयतां महाराज यथा पूर्वाबद्धः, यश्चास्य चिकित्सितम् । पूर्वाबद्धो नाम ‘अबद्धः पूर्वे वयसि' इति ‘पूर्वाबद्धः' इत्युच्यते । अयं तु मानेसो व्याधिरूप: प्राणहरो गजस्य, ऋते मोक्षात्, अरण्यगमनाद्वाऽसाध्यः॥ स तु मनस्वी पानंश्चर्यः प्रमाथी यदृच्छाचारी वनमुखानां रसज्ञ: ॥ अथ वसन्ते-परमानचितविविधसुरभिरुचिरकुमुमेषु सहकारबकुलतिलकविदुलशालक्ञ्जुलतमालतालतालीसप्रियालाङ्गोल्लशिरीषकार्णकारपाटलाकुरुबककरवीराकंशुकाशोकनवमालिकाकुन्देन्दीवराकंकिराततिन्दुकपुंनागनागचम्पकातियुक्तशोभाञ्जनपारिजातकात्रातकाइमन्तकांग्रपङ्खुवरुणककदम्बविविधतरुकुमुमनिकरसुगन्धाधिवासितेषु मत्तस्नमन्मधुकरथुकसारिकापरिवृतबहिँणविविधविहगगणनिनादितेषु करिवरकरचरणदशनविधृतबहुविधतरुकुमुमफलेषु विकचपुष्पमैन्दमारुतोपगीतवृत्यमानलतामण्डितवनविवरभवनेषु बहुविधकुमुमगन्धाधिवासितेन दक्षिणपवनेनोदीर्यमाणमदना द्विरदवरा अलिकुलपटलानुनादितकर्पोला: करेणुसहिताः स्वच्छन्दत: स्थानशय्यासनसहिता रसितप्रक्ष्वेलितविहृतललिता िलङ्गितचुम्बितेंड्रतकुपतप्रैसारितानेकरसा विविधतरुपत्रपुष्पफलभङ्गकवलकुवलयपल्लवकन्दमूलपवसफलोपभोगा नानाविधानां नदीसरस्तडागानां च विमलविपुलरुचिरसलिलप्रतिपूर्णानां सूपाँशुबोधितसारसानां हंसकुररकारण्डवचक्रवाकसारसबकलावकामद्गुर्माल्लकारुयानुनादैरुपशोभितान कमलकुंमुदकुवलयालंकृतानां कचिद्वनानां वसन्ते मुखमनुभवन्ति । स तेषामनुंस्मरेत् । । নস অ্যান্ধা:– --- --- * 'प्रसाद्वित’ इति भवेत् ॥ * ख. *नस्यो वाऽऽधि” । २ क. °मन्दारमा° । ३ ख. °ङ्गकप° । ४ ख. "कुव° । ९ क. °नुसंवत् । --