पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/204

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ अपबाद्दक्षद्धाध्यायः ] शिीर्युव्रैहः ॥ः । १९ ई स्तनान्तरेsण्डकोशेषु तँलेषु च प्रतिक्रिया | ममैसेधींश्च संत्यज्य वंशं छिन्द्यादसंशयः ॥ ३९ ।। न तु दंशं भिषग्यस्तु नोद्धरेम च तं दहेत् । अज्ञानात्स भिषग्राजन्दन्तिनो विनिपातयेत् ।। ४० ।। एता महाविषा लूतास्तूर्ण प्राणान्हरन्त्यपि ॥ कामं मन्दविषाश्चापि तंस्माच्छीघ्रमुपाचरेत् ॥ ४१ ॥ यस्तु * मांसमतिक्रान्तर्देशो नोत्कृत्यते प्रभो । विशेषमाश्रिते चापि सा निहन्तीह्व हस्तिनः ॥ ४२ ॥ १५४१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थान एकादशः स्फोटिकाध्यायः ।। ११ ।। अथ द्वादशोऽध्यायः ।। -* अथातोऽपवादबद्धमध्यायं व्याख्यास्याम:इति ह स्माssह भगवान्पालकाप्य: II अथ स्वछुभो दारुणेषु तिथिमुहूँर्तेषु नक्षत्रेषु वा बद्ध: ‘अपवादबद्ध:’ इत्युच्यते॥ । स भवति नीलवर्णः संरब्धो गुरुगात्रापरो दुर्मनाः किंचिद्भक्ष्यमादत्ते । तमसाध्यं विद्यात् । तस्मात्-उग्रदिारुणेषु तिथिमुहूर्तनक्षत्रेषु न ग्राह्याः । पश्ास्तेष्वपि गङ्गोपस्रष्ठेषु पक्षच्छिद्रेषु सर्वकालं च संध्यामु हस्तिनो न ग्राह्याः । किं कारणम्लक्षणव्यञ्जनोपपन्ना अपि प्राणवन्तो व्यापद्यन्त इति ॥ तत्र लोकैो- ● स्तिमितो गुरुहस्तश्व संरब्धो वर्णतो भवेत् । नीलः शयावो ह्यदलवानेष नागो विपद्यते ॥ मुहूर्ते तिथिनक्षत्रे पश्ास्ते ग्राहिता गजाः । भवन्ति कर्मणां योग्या बलवन्तो निरामया: ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽपवादबद्धो नाम द्वादशोऽध्यायः ॥ १२ ॥ % मासमतिक्रान्त इति पाठो भवेत्। १ ख. तल्पलेषु श्व(य)थु प्र° ॥ २ क. ख. °न्तिनां वि° । ३ ख. "हूर्तन° । རི་༦༣་ -