पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. , o stáča h á - - - - 屬夔呼恩 * : * * . তুঙ্গয় স্থঙ্কময় { * { ...,' - - 经· - *} -- r. " . r Y -

  1. . - ... " * -

तस्य काश्षषनिरिँडो चिकित्सामथ उठपामादौ :" १९ ॥ द्वितीयायां प्रतििषायां श्रोतोरक्तं शत्रर्वते ॥ २६ ॥ पिटिका च भवेद्यका मध्ये कृष्णं स मण्डलम् ॥ विषं च मबलं भूत्वा तृतीयां गच्छति त्वचम् ॥ २७ ॥ तत्र तन्टूरिवाssभाति संतापश्चोपजायते ॥ मा गाम्भीर्ये(? )भवेन्मध्ये द्रुष्टे नास्त्यत्र संशयः ॥ २८ ॥ चतुर्थीं तु त्वचं प्राप्य जायते तत्र कर्णिका । तत्र रक्तं च मांसं च समन्ताद्यङ्गुलान्तरम् ॥ २९ ॥ उष्णं शूनमनुप्राप्तं विदूषयति वा त्वचम् । पञ्चमीं तु त्वचं पाप्य अस्थिसंस्थं विषं ऋप ॥ ३० ॥ कर्णिकां कठिनां कृत्वा मेदस्तु भजते विषम् ॥ षष्ठीं त्वचमनुप्राप्य कायं संदूषयेद्विषम् ।। २१ ।। सप्तर्मीं तु त्वचं प्राप्य लूतानामुत्तमं विषम् ॥ कायं प्रविशति क्षिप्रं वायुना समुदीरितम् ।। ३९ ।। व्यथाग्निर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत् ॥ दृर्शयत्याश्च वेगेन गात्रेषु श्वयथुं यदा ॥ ३३ ॥ दृश्यते श्वयथुपेस्य काकटिट्टिभसंनिभः । श्रा( स्रा )वश्च जायते तीव्रो न स सिध्पति तादृशाः ॥ २४ ।। भिश्नाञ्जनाभः पैस्रावः प्रियङ्गुसदृशोऽपि वा । वायसाङ्गारवर्णो वा सपैिस्तेलेनिभोsपि वा ॥ ३५ ।। निस्रवेद्यस्य गात्रेभ्यो न स शक्यश्चिकित्सितुम् । कैाकाण्डा जलजा चैव लाजा कर्णी सरोहिणी ॥ ३६ ॥ सलाङ्गला तीक्ष्णविषा कुमुदिनी परं तथा ॥ वेदेही चेति व्याख्याताः सर्वा होता महाविषाः ॥ ३७ ॥ सर्वॆषु संभवन्त्येताः प्रदेशेषु नराधिप । विशेषान्मस्तकेष्टीकास्तनगण्डकटाक्षिषु ॥ ३८ ॥ १ क. लूतादोषं । २ ख. प्रस्तावः । ३ ख. काकाण्डी । ४ क. लाजकेणी स° ॥ ९ क. °हीति च व्या° ।