पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ स्नेटिकाध्यायः ] ’ इस्लांथुर्वेदः । १९१ तथा तिथिषु गुर्वीषु जाता ब्रुच्छ्रेण सिध्यति ॥ । उत्थिता सा तु सप्ताहाचिसप्ताहान्तरेण वा ॥ १० ॥ विमथ्य सर्वगात्राणि गजं प्राणैर्विमोचयेत् ॥ सूताश्चानेन संस्थाना विसर्पस्फोटिकास्तथा ॥ ११ ॥ काश्यपस्य मतं बुद्ध्वा मम चैव मतं तथा ॥ मतिमान्कुशलो वेद्यो यथाशास्त्रमुपाचरेत् ॥ १२ ॥ सर्पदष्टविकारोऽस्मात्प्रायेण न विशिष्यते ॥ सर्पदष्टक्रियां सर्वा तस्मात्तत्रापि कारयेत् ॥ १३ ॥ भ्रंशं विक्रियते नागो विकारैर्वेिषदृष्टवत् ॥ हर्षहीनश्च भवति समुद्विग्नश्च वारणः ॥ १४ ॥ तथाऽक्षिभ्यां विचित्तश्च विषार्त इव गच्छति ॥ दुर्मना ध्यानभूयिष्ठः परिमूत्री भवत्यपि ॥ १५ ॥ क्षिपत्यङ्गानि च मुहुः कदाचिद्रुरुमक्षिकः । स्रस्तलाङ्गूलहस्तश्च नखवैवर्ण्यमृच्छति ।। १६ ।। ग्रासद्वेषी च भवति स्तिमितो गुरुविक्रमः ॥ ’ रसाद्यो धातवो हि दोषाश्च पवनादयः ॥ १७ ॥ पञ्चभूतात्मके देहे सर्वत्र रेसपोषणा: ॥ एवं विद्याद्भिषक्तस्माद्धातुदोषाश्रयं विषम् ।। १८ ।। देोषधातुषु दुष्टेषु गजः प्राणेबैियुज्यते । विषोपयुक्तो दष्टश्व दिग्धविद्धोऽन्नपानतः ॥ १९ ॥ शारीरागन्तुकोपान्ता हेतवः संप्रकीर्तिताः । भूपाक्षनैस्तथा केचिद्यालसंस्पर्शदर्शनैः ॥ २० ॥ विशधा बहुधा केचिहुद्धिभेदैः पृथग्विधैः । त्रिविधं शानुमिच्छूामि तस्योत्पाताश्चतुर्विधाः ॥ २१ ॥ तस्य सामान्यतो दृष्टाः क्रियाः शास्त्रविशारदैः । विषस्य कारयेत्प्राज्ञः सम्यैक्शात्रेस्तथौषधैः ॥ २९ ॥ वशिष्ठेनाभपं दृत्तं पशूनां च विषात्किल ॥ स्फोटिकासंभवात्मायश्चतुश्चरणगामिनाम् ॥ २३ ॥ तस्मात्कदाचिदृश्यन्ते स्फोटिका द्विरदेष्वपि ॥ विषघ्नैस्ताः प्रश्ामयेत्तस्माद्योगेर्भेिषग्वरः ॥ २४ ॥ १ क. विमर्थ । २ क. रणपो° । ३ क. °म्यक्शाखै° ।