पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० पालकाप्यमुनिविरक्तोि– [२ क्षुद्ररोगस्थाने अक्षर पुर पुर दह दह इमं विषं इन इन लिहि मिलि मिदं दूपदेयं कम्पं करे उद्धेरे हर हर चल चल बल बल खुलु चुलु स्वाहा|सिध्यन्तु मे यन्त्राः । पदा– स्नातं हुताग्निर्नागेन्द्रं कृतमण्डल(*मुत्तमम् । अगरेस्तं पलिम्पेतु प्र३ास्तैर्विषनाशनैः ॥ १८० ॥ नवेर्वे त्रेः झसंवीतं) स्रग्ढ़ामभिरलंकृतम् ॥ पूजितं स्रग्विणं नागं ब्राह्मणान्स्वस्ति वाचपेत् ॥१८१॥१४९९॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद(*:महाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने सर्पदष्टो नाम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध्यायः ।। अतः परं प्रवक्ष्यामि) स्फोटिकासंभवोद्भवः ॥} आगन्तुदोषसंपोतादिदं यत्तत्प्रकीर्तितम् ॥ १ ॥ विसर्पाः स्फोटिकाकाराः शरावाकृतपस्तथा ॥ शिरास्त्वङ्मांसरक्तानि दूषयित्वा यदैव हि ॥ २ ॥ पिटकाः श्वयथुः कुष्ठ: सविसपेविसर्पणः ॥ विसर्पवत्ससंसपेत्सर्वेष्वङ्गेषु वर्तते ॥ ३ ॥ हस्तिनस्तद्विसर्पोऽयमुच्यतेऽग्निविषोपमः ॥ कृष्णरक्तारुणा धूत्राः कठिनाः पिच्छिला व्रणाः ॥ ४ ॥ अग्निदग्धनिभाः स्फोटा जायन्ते स्वक्षद्ािरुणाः ॥ * बीजपूरकसंस्थानाः इारावाङ्गतयस्तथा ॥ ५ ॥ वल्मीकाकृतयश्चैव नानासंस्थानचारिणः ॥ मण्डलैर्मन्दृगेः कृष्णैर्हैंडपंोंकारैः वसंस्थिताः ॥ ६ ॥ गम्भीरमध्यश्ना( स्रा )विण्यो दाहकन्नपॅौं रुजात्मिकाः ॥ जिह्वाक्षिनाभिप्ाष्ठान्तःकण्ठकोष्ठशिराः स्तृताः ॥ ७ ॥ मर्मेश्रो( स्रो )तस्छ् धमनीबस्तिसंधिषु चैव हि ॥ असाध्याधिर्द्दिशेत्तांस्तु सर्वाङ्गेषु विचक्षणः ॥ ८ ॥ अन्यवर्णास्तु मर्मस्था व्रणवत्तांस्तु साधयेत् ॥ पिटिका सविषा जाता कृच्छ्रेणेव प्रशाम्पति ॥ ९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ १ क. “पाययित्वा य” । ९ ख. मुसंस्थितिः ।