पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१• सर्पदष्टाध्यायः ] । इस्लायुरेंदः । । १८९ अगदं पापयेचैनं सर्पिःक्षौद्रसमन्वितम् ॥ अनया क्रियया नागः क्षिप्रं संपद्यते मुखी ॥ १६९ ॥ यवसानि विषघ्नानि रसं दुग्धं तथैव च ॥ भोजनं च विषघ्नं स्याद्यथोकं तस्प दापयेत् ॥ १७० ॥ विमुचं विषदोषाभ्यां बललब्धं च वारणम् ॥ स्नापयेन्मन्त्रपूर्वेण ओषधैश्च विषापहैः ॥ १७१ ॥ उत्तरस्या दिशो भागे धनदो पत्र देवता ॥ मण्डलं पूर्वमालिरूय चतुर्हंस्तं समन्ततः ॥ १७९ ॥ नागपुष्पमतं नागं नागराजान्समालिखेत् ॥ अर्ध्नि मज्वाल्य विधिना *इमान्मन्त्रमु(न्नानु)पाहरेत् ॥ १७३ ॥ भारद्वाजीये स्वाहा स्वाहा स्वाहेति । निवेदयेद्धलिं चापि यथालाभेन बुद्धिमान् ॥ मन्त्रयुक्ताश्च ओषध्यो नवकुम्भे विनिक्षिपेत् ॥ १७४ ॥ *सिद्धार्थेकास्त्वचं कुष्ठं विदारी इातपत्रिका ॥ कटंकटा मित्रहस्ता सरलं देवदारु च ॥ १७५०॥ मिपङ्गं च समङ्गां च पतङ्गं रोचनावचाम् ॥ मर्कटीं चापि वाराहीं सारिवां समनःशिलाम् ॥ १७६ ॥ एतत्संवत्य संभारं पञ्चगव्यसमन्वितम् ॥ कुम्भेनैवैर्न कृष्णाङ्गैः सवैबीजैरलंकृतेः ॥ १७७ ॥ लाजान्नानि विथुद्धानि सुवर्णं रजतं तथा ॥ स्नापयेत्सर्वसंभारैर्वेद्यो गत्वा जलाशयम् ॥ १७८ ॥ कुम्भैरुत्क्षिप्यमाणेश्च इमान्मन्त्रानुदाहरेत् । ब्रह्ममोक्ताऋषिमोक्तानाग्नेयोनथ वार(रु)णान् ॥ १७९ ॥ नमो ब्रह्मणे, नमो रुद्राय, नम्र्ो विष्णवे, नमः स्कन्दाय, नम आदित्येभ्यः, नमोऽनपे, नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः, नमस्तेजःपतिभ्यः, नमो नागराजेभ्पः, नमः स्कन्देभ्य:, नमो नागमातृभ्यः ॥ एतेभ्यो हि नमरंकृत्वा इमां विद्यां प्रयोजयेत् ॥ तौं ब्रह्मानुमन्यताम् । आगच्छेश्वरस्त्रप सहस्रबाहो सहस्रशीर्षे ब्रह्मा % इर्म मन्त्रमुपाहरेत्। इति पाठो भवेत् । + प्रथमान्तत्वेन द्वितीयान्तत्वेन वा सारूप्येणैव पाठो योग्यः । f ‘नमस्कृत्य' इति भवेत् । १ ख. काराहीं ॥ २ क. °र्नसैर्न ।