पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ पालकाप्यमुनिश्रािवतो– [२शुद्ररोगस्थाने शिरस्तालु च विह्वति क्षन्ते नेत्रेऽवतिष्ठति ॥ गण्डश्चास्याग्रहस्तश्च प्रतिपा( मा )नं तथैव च ॥ १५५ ॥ विवर्ण विषसंछृष्ठं शूनं चैवोपजायते ॥ शोषपत्यपि देहं च नाभिनन्वति भोजनम् ॥ १५६ ॥ करं धुनोति दुःखातें लाला चास्य प्रवर्तते ॥ तस्य कर्म प्रवक्ष्यामि येन संपद्यते मुस्वी ॥ १५७ ॥ कपित्थफलमजानां वार्ताकानां फलानि स ॥ संसर्गश्चापि(?) यत्पञ्च पृष्टिपणौ हरीतकीम् ॥ १५८ ॥ सिन्दुवारितमूलं च शैल्ठं चेव सपाटलाम् ॥ विभीतकं सखदिरं बटं सोदुम्बरं तथा ॥ १५९ ॥ लोधं तत: परं दृद्यात्ततो देयोंऽथ सारिवा ॥ मधुकं च समं कृत्वा सूक्ष्मचूर्णानि कारयेत् ॥ १६० ॥ चूर्ण प्रस्थमिदं कुर्याद्वारिकुम्भे समावपेत् ॥ एतत्तु पाययेन्नागं विषं तेनोपशाम्यति ॥ १६१ ॥ अञ्जनानि विषम्नानि पापयेच्चानुषेचनम् । मेहने पेचके चास्य चयथुर्दारुणो भृशम् ॥ १६२ ॥ अपानाच्छोणितं चास्य दृष्ट्वा ते वारिणोझते ॥ मुहुर्मुहुः संकुचति कृच्छ्रेन्मूत्रं च जायते ॥ १६१ ।। शय्याभागे च कुड्ये च कटिं स परिघर्षति ॥ भवन्त्येतानि रूपाणि वेिषयुक्तेषु दृन्तिषु ॥ १६४ ॥ त्रिफलां च समां कृत्वा उशीरं चोत्पलानि च । मञ्जिष्ठां चैव रोधं च प्रियङ्गं पद्मकं तथा ॥ १६५ ॥ सिन्दुवारितमूलं च सकरश्नं रसाञ्जनम् । कुङ्कुमं चेन्द्रगोपांश्च सूक्ष्मचूर्णानि कारयेत् ।। १६६ ।। चूणान्येतानि संहृत्य घृतद्रोणे समावपेत् ॥ एतेन बस्तयो देयास्ततः संपद्यते सुखम् ॥ १६७ ॥ बस्तिदानं पुरस्ताब वक्ष्यते राजसत्तम । मदेहैर्घृतसंयुक्तैर्गुदं शूनं मलेपयेत् ॥ १६८ ॥ १ क. १ क. कुमुदं । सिन्धुवा° २क.*या च सा°। ३ख.°मिमं कु° ४ ख. *च्छ्रान्मात्रं ।