पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सपैदष्टाध्यायः ] ।। इस्लयायुर्वेदः । *○s इाक्षैरां मधुकं चैव घृतेन सह संवृजेत् ॥ । अश्नानं तेन कार्षॆ स्यात्ततः संपद्यते चुस्त्री ।। १४१ ।। आजस्य पयसः शस्थं कर्षेश्च मधुकस्ष च H कर्षं किंचुकपुष्पाणां पवपुष्षं तथैव च ।। १४२ ॥ ३ार्केरायाः पल्ठं वचाद्यवानां पल्वर्तिं तथा । मस्थेन चान्तरिक्षस्प संस्रुष्ठं पावयेच्छनैः ।। १४३ ॥ यद्वा तु परिपकं स्याथैिनमवतारयेत् ॥ एतेन इीतलेनास्य चक्षुषोः परिषेचनम् ॥ १४४ ॥ अनेन परिषेकेण नागः संपद्यते मुस्वी ॥ विषाश्च मुच्यते क्षिपं चक्षुश्चास्य विश्रुध्यति ॥ १४५ ॥ अत ऊर्ध्वं प्रवक्ष्यामि विषपोतस्य लक्षणम् । गण्डी हस्तस्तथा तालु मुखं च परिश्रुष्यति ॥ १४६ ॥ पतिग्रह्णाति वातं च दृष्झमानो मुहुर्मुहुः । । न शृणोति च कर्षाभ्यां चक्षुषा च न प३पति ॥ १४७ ।। मुखतः पुष्कराच्चास्य श्लेष्मा गच्छति पिच्छिलः । न च वेदयते गन्धं विषवेमप्रपीडितः ॥ १४८ ।। प्रस्थितश्चापि निवाँणं गजः सत्त्वरजोधिकम् । । जलं पवाझते क्षिप्रं गन्तारमविनियम् ॥ १४९ ।। उदकस्पर्शनाचैव नागः संपद्यते मुस्वी ॥ तस्य पीतेन शीतेन लाला च स्यन्दते शनैः ॥ १५० ॥ अक्षर्न च प्रदेहश्व तथा चाप्पनुषेचनम् । आङ्गिालीनां प्रवालानि तथा कटुकमत्स्पकम् ॥ १५१ ॥ सहदेवीं च तन्मात्रां दद्यात्सहचरं तथा ॥ पवां क्षुद्रसहां चैव *समांसा नुरूपा धृतम् ॥ १५९ ॥ धूपः स्यात्खदिराङ्गारैर्गुडेन च घृतेन च । घृतेन धूपयेश्नागं विषं तेनोपशाम्यति ॥ १५३ ॥ लेोहे विषेण संखष्ठं वारणो यदि जिघ्रति । विषघाणक्तं विद्यात्तस्य लिङ्गानि मे शृणु ॥ १५४ ॥ ॐ ‘समांशां तुलया धृताम्' इति कदाचिद्भवेत् ॥ १ क. एतेन ।