पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ पालकाप्यभुनिविरचितो- [ २ क्षुद्ररोगस्थाने एवमुक्तस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥ बिंषाञ्जितस्य नागस्य इष्ट्रं भवति लक्षणम् ॥ १२७ ॥ वेदना स विषार्तस्य पटलश्वोपजायते ॥ अक्षिपैी घर्षेयेश्चापि हस्तेन कवलेन वा ॥ १२८ ॥ ६ोषयच्छश्ननेत्रश्च विषवेगषपीडितः ॥ नेत्राभ्यामथ हृन्ना(ओ)म्याँ नागो न लभते सुखम् ॥ १२९ ॥ हस्तं पग्रह्म दुःस्वातौं क्रोधमारभते मुहुः ॥ वैत्र्मानि चास्य शीर्यन्ते वैत्र्मशोफश्व जायते ॥ १३० ॥ स्थानेनावस्थितस्पापि बन्धलो भवति द्विपः ॥ प्रवेपते प्रव्यथते लाला चास्य प्रवर्तते ॥ १३१ ॥ तस्य कर्म प्रवक्ष्यामि यथा संपद्यते भुखी ॥ अञ्जनानि विषघ्नानि यानि स्युस्तेरथाञ्जनम् ॥ ११२ ॥ सिञ्चन्घृतेन वेवैनं शीतलेन यथासुखम् ॥ यथोक्तमगदं चेनं सर्पिःक्षीरसमन्वितम् ॥ १३३ ॥ पौपयेन्मधुसंयुक्तमनुषेकं च दापयेत् ॥ कुर्याच्छिरस्यवाश्वोतं ततः संपद्यते मुखी ॥ १३४ ॥ अयमेतेन संपद्येद्योगेन मनुजाधिप ॥ योगमन्यं प्रवक्ष्यामि येन संपद्यते मुस्वी ॥ १३५ ॥ गृहीत्वा कृष्णसर्पस्य दुष्टाहेर्वा शिरस्तथा ॥ क्षिप्त्वा श्रो(स्रो )तोञ्जनं वाsस्य ततो मृद्वग्निना पचेत् ॥१३६|| तावत्तदश्ननं यावत्तस्य भागोऽष्ठमो भवेत् ॥ ¥पिप्पली तन्दुला चेतां पुराणामथ वारुणीम् ॥ १३७ ॥ मुनन्दां पालनन्दां च विडङ्गं चाष्टमं तथा ॥ बृहत्या रसनिपीसे कपित्थस्य रसेऽपि वा ॥ १३८ ॥ पिष्ट्वा तु गुटिकां कृत्वा छापायां परिशोषयेत् ॥ सुबद्धमक्षयेन्नागं शनैर्न व्यथते यथा ॥ १३९ ॥ मुहूर्त स्थापयित्वा च घृतमण्डेन तर्पयेत् ॥ चक्षुभ्य स यदिा पश्येत्पटलं विगतं भिषक् ॥ १४० ॥

  • द्वयोद्वितीयान्तत्वं युक्तम् ।

AMMAASAA AA ASASASA AAA १ क. विषाञ्जनस्य। २ क.°ण वर्धये° ३ क. वर्माणि। ४ क. वर्मशो”। १ क. °सुखम् ॥ ६ ख. °पश्येद्यो° ।