पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/2

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः|

हस्त्यायुर्वेदप्रस्तावना |

गोपालसेवासततानुरक्त श्रीमाधवाधीशसुहृद् हष्टे|| लक्ष्मीसमुल्लास्सितकान्तिचन्द्रामात्यप्रसादेन निरन्धकारे|| दुण्ढारदेशे जयपत्तनॅ२स्मिन् नधीतिना संस्कृतशास्त्रसार्थे|| दाधीचधीमच्छिवदत्तनान्ना प्रयत्यते शोधनभूमिकार्थम् ॥ २ ॥ । ‘धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयसंपत्तिर्हि शरीरस्थित्यधीना' इत्यत्र न केषामपि निप्रतिपत्तिः । शरीरस्थितिश्चाऽऽयुर्वेदज्ञानाधीना । आयुर्वेदश्च मनुष्याणां ब्रह्मसनत्कुमाराश्विनीकुमारादिर्बिहुभित्रीििभविगजाश्चादीनां तिरश्वामपि पालकाप्यशालेहोत्रादिभिर्महत्या कृपया निर्मितः । तत्र मनुष्यायुर्वेदे चरकमुश्रुतवाग्भटादिग्रन्थानां प्रसेिहुत्र मुद्वितत्वाच गजायुर्वेदे कस्यापि ग्रन्थस्यामुद्रणेनाप्रसिद्धत्वाइहुत्र टीकान्थेषु ‘इति पालकाप्यः' इत्यस्यैव प्रायशो दर्शनेन पालकाप्यविरचितहस्ययुर्वेदस्यैव प्रकाश्यत्वं मन्यमानेन ‘आपटे’ इत्युपाख्यचिमणाजीतनूजेन महादेवशर्मणाऽऽनन्दाश्रनॄ्रपकेण प्रोत्साहितोऽहमिमं ग्रन्थं चतुर्भिः पुरतकैः संमेल्य्.शेोक्षयित्वाऽऽनन्दानौमुद्रणय समर्पतवान्। * '. वैिदनिमीणदेशकालज्ञानस्याप्यावश्यकंत्वमिति कृत्वा तद्विंदेऽ१ि यथाचिद्यथामति प्रयत्यते । . - ‘अङ्गराजो महाप्राज्ञश्चम्पायां पृथिवीपतिः । महामभावमासीनं पालकाप्यं स्म पृच्छति’ । । इत्यादिना तत्र तत्र समुपलभ्यमानेनाङ्गदेशे चम्पानगरीरूपो व्यक्तमत्रैव निर्णीतः । ‘ इष्वाकूणां कुले जातो भविष्यति सृषामैिकः । नाम्ना दशरथो राजा श्रीमान्संत्यमतिश्रवः ॥ * " " भीमन्मद्वाराजाधिराजश्री१९८युतसवाईमाधबार्सहजी (G. 0.S: I.) वमैयाँ सौम्यर क्ला इतेि । २ राषवहादुरबाबुसाहेक्श्रीकान्तिचन्द्रमुकुरजी (C. I.B.) शर्मचाँ प्रसन्नतय 駕感"贊灣議發° &