पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/1

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दाश्रमसंस्कृतग्रन्थावलिः|

ग्रन्थाङ्गः २६

पालकाप्यमुनिविरकितॉ

हस्त्यायुर्वॅदः |

भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यापकेन संप्रति लाहो-

रस्थितसंस्कृतपाठशालाप्रथमाध्यापकेन काव्यमालासं-

पादकेन क दाधीचपण्डितबदरीनाथात्मजेन

शिवदत्तशर्मणा संशोधितः|

स च

महादेव चिमणाजी आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

॥॥

प्रकाशितः |

शालिवाहनशकाब्दाः १८१६

क्रिस्ताब्दाः १८९४