पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने अभ्यश्नने प्रदेहे च हूषिते लक्षणं स्विदम् ॥ . तीव्रा कण्डूः सपिटका क्षिप्रमस्योपजायते ॥ ६७ ॥ मांसानि चास्य शीर्यम्ते छविः सुपरिपच्यते ॥ शूनो गात्रेण भवति दुर्गन्धश्चोपजायते ॥ ६८ ॥ अभ्यञ्जने प्रदेहे च लक्षणं समुदाहृतम् ॥ भूपोsङ्गराजः पप्रच्छ विनषादृषिसत्तमम् ॥ ६९ ॥ सर्पदष्टस्य नागस्य किं रूपमुपलक्ष्यते ॥ एतदिच्छामि विज्ञातुं ब्रूहि चात्र चिकित्सितम् ।। ७० ॥ एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । श्रूयतामानुपूर्व्येण यन्मां त्वं परिपृच्छसि ॥ ७१ ॥ दंशो विवणेो भवति शोणितं च विदह्यते ॥ देहेsस्य शून्यभावस्तु दाहस्तु परिवर्धते ॥ ७२ ।। समन्ताच पतिस्तब्धः समाध्मातश्च लक्ष्यते । उष्णश्च स्पर्शो भवति मृदुभावं च गच्छति ॥ ७३ ॥ विनान्तचित्तस्तु गजः शिरः कम्पयते धुवम् । क्रुद्धश्च हस्तमुत्क्षिप्य वारणं प्रपिनष्टि च ॥ ७४ ॥ एतत्तु दर्शनं श्रेष्ठं दंशेषु विषनाशनम् । यदा शुद्धो भवेद्देशः शोणितं च धुवं भवेत् ॥ ७५ ॥ इन्द्रगोपकवर्णाभं मुक्तोिषमपिच्छिलम् ॥ अथास्पौषधसंभारममुमस्य मकल्पपत् ॥ ७६ ॥ द्वे शते द्वे बृहत्यौ च शल्लकं श्वक्ष्णमेव च ॥ सहाश्वगन्धांरोधं च पिप्पली मधुकं तिलान् ॥ ७७ ॥ आम्रपत्राणि पद्यानि सूक्ष्मचूर्णानि कारयेत् ॥ द्वौ भागौ च घृतस्याथ तथेको मधुनो भवेत् ॥ ७८ ॥ हरिद्राचूर्णसंयुक्तं दृद्याद्व्रणमुखे भिषक् । ततः प्रदेहो देहे स्यादर्जुनं वञ्जुलं नलम् ॥ ७९ ॥ उभे पाठे तथा चेता युकनासा प्रियङ्गु च ॥ सारिवामश्वकर्ण तु सोमवल्कं च दापयेत् ॥ ८० ॥ शीर्षकं चैव ३ाळूकं इयामं का३मर्यमेव च ॥ चतुरः क्षीरिणो वृक्षान्मधुकं बेव पाटलाम् ॥ ८१ ॥ गवेधुकां च कालां च तथा चोभे पुननैवे । जम् बिल्वं समङ्गां च समभागानि कारयेत् ॥ ८२ ॥