पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्षेरृष्टाध्यायः ] हस्त्यायुर्वेदः । । १८१ भूम्यां ग्रासे च वक्ष्पामि ब्रूषिते शृणु रूक्षषम् ॥ स्वेषेनेव तु जग्धस्य सर्वेगात्रेषु हस्तिनः ॥ ५९ ॥ स्फोटाश्चास्योपजायन्ते गात्रकण्डूस्तथैव च ॥ अङ्गानि चाऽस्य सििन्त भूमिश्च बिषदूषणात् ।। ५३ ॥ विवर्णो भवति प्रासे लालाश्रा( ला )वी च वारणः । दुर्गन्धं वमथुं कुर्याच वेच्छति तृणाशनम् ।। ५४ ।। अनवस्थितचित्तश्च कम्पते च मुहुर्मुहुः ॥ विह्वलीकृतसर्वाङ्गो नागो न लभते सुखम् ॥ ५९ ॥ विषोपछष्ठयवसे स्ंक्षे छ्पमिदं भवेत् ॥ आघातविषवातस्य शृणु रूपं नराधिप ॥ ५६ ॥ विधुनोति शिरोऽत्यर्थं वमथुं च युहुः ऋजेत् ॥ स्यन्दन्ते चास्य वाऽश्रूणि भवेदत्यर्थवेदनः ॥ ५७ ॥ विह्वलाक्षो भवेदिाश्रु लभते शर्म न कश्चित् । तविा संजातवातस्य निद्रा विश्ाति पाथैिव ॥ ५८ ॥ संरक्तनेत्रो लालावान्करवक्रीsतिविह्वलः । वातेन संपङ्गुष्ठस्य रूपमेतत्पकीर्तितम् ॥ ५९ ॥ तोपस्य विषयुक्तस्य शृणु रूपं नराधिप । मत्स्यकच्छपमण्डूका यावन्तो जलवारिणः ॥ ६० ॥ सर्वे म्रियन्ते राजेन्द्र निवेंग्धा विषतेजसा । प्रज्वरं तैजसं चाssध्रु यस्तु नागः पिबेऽबलम् ।। ६१ ॥ पीतमात्रेण तोयेन क्षिप्रं प्राणैर्वैियुज्यते । 婚 पानीये विषसंमृष्टे रुपमेतत्प्रकीर्तितम् ॥ ६२ ॥ दिग्धविद्वस्य नागस्य शृणु रुपाणि पार्थिव ॥ वर्णव्यापत्तिमाप्नोति मळेदश्चास्य जायते ।। ६१ ।। केशा वालाश्च शीर्येन्ते त्वक्चैवास्य विधूम्यते ॥ आरोहकमंवज्ञाय जलं क्षिप्रं तु वाञ्छति ॥ ६४ ॥ पीतोदके सुशीतस्य लाला प्रस्यन्दतेsपि च ॥ कृच्छ्राश्च मूत्रं कुरुते वेदना च मुहुर्मुहुः ॥ ६५ ॥ शय्यां मृगयते गन्तुं स्तम्भमालम्ब्य तिष्ठति । दिग्धविद्धस्य नागस्य लक्षणं समुदाहृतम् ॥ ६६ ॥ ख. °मविज्ञा° ।