पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्पदष्ठाध्यायः ] ’ हस्त्यायुर्वेदँः । }ওও ब्रणे तु पूतिमांसानि मण्डलाग्रेण शोधयेत् ॥ शुद्धं व्रणमहुर्गन्धमविवर्णभबेनिम् ॥ ३४ ॥ उत्तार्न स्थिरमन्तेषु मस्तब्धं च नराधिप ॥ शून्यं श्वयथुंष्ट्राह्वाभ्यां निर्विकारं विनिर्दिशेत् ॥ १९ ॥ दिग्धेनाभिहते मागे तथोष्ट्रखरवाजिनाम् ॥ व्रणं बुध्येत मेधावी गोषु चाश्वतरेषु च ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन पचोदितः ॥ ३६ ॥ १३१८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररो गस्थाने द्विग्धविद्धी नाम नवमोऽध्यायः ।। ९ ॥ अथ दशामोऽध्यायः ।। अङ्ग्रे हि राजा चम्पायाँ सुमनस्कं महामुनिम् । विनयेनोपसंगम्य पालकाप्यं स्म प्ठच्छति ॥ १.॥ दुष्टाश्च वेिषपीताश्च दूषिताश्च मतङ्गजाः । संग्रामे दिग्धविद्धाश्च विषवेगपपीडिताः ॥ २ ।। एवंविधाश्च ये केचित्पोच्यन्ते हस्तिनो द्विज ।। सर्वेषां सविषाणां तु चिकित्सां वनुमर्हसि ॥ ३ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् ॥ पञ्चभिः कारणे: सपां दृशन्ति पृथिवीपते ॥ ४ ॥ वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥ दशन्ति कुपिताः केचित्केचिदाहारकाङ्क्षया ॥ ५ ॥ भीताः केचिद्दशन्त्याशु केचिदन्ये यदृच्छया ॥ मृत्युभूता दशन्त्यग्ये विधानविहितान्गजान् ॥ ६ ॥ त्रिविधं द्रृष्ठस्रपं तु भुजङ्गेषु प्रकीर्तितम् । दिष्टे दृष्टनिपीतं च दृष्ठोदूद्धृत्तं तथैव च ॥ ७ ॥ दृष्ट्वा तु कश्चिद्भुजगो व्यपक्रामति वेगतः । संक्रामेद्विषभागस्तु दष्टं तत्तु विनिर्दिशेत् ॥ ८ ॥ १ क. १ क. दृष्ट्वा । ९३ °नातिह°। २ क. ख. कुक्षिरोगस्थाने ।। ३ क. दृष्टरूपं । ४ क. तु ।