पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*ওR iाप्यमुनिविरचितो- [ ९ झुद्ररोयस्याने एतह्मैकीर्तितं सर्वं तषो निशि निवासयेत् ॥ ततः शक्षालयेद्वेषो ब्रणं शाखेण शोधितम् ॥ १९ ॥ उभे हरिद्रे मझिष्ठां मधूकं तगरं तथा ॥ हरीतकीं प्रियङ्गं च नाकुलीं कैदरीं तथा ॥ २० || गोपित्तं च समाँशानि सूक्ष्मचूर्णानि कारयेत् ॥ एष सूणौगवः श्रेष्ठो गजानां व्रणरोपणः ॥ २१ ॥ एतैरेव पुनः स्वाङ्गैर्यथोक्तैः साधयेद्धृितम् । एतदृभ्यश्निननं दद्याद्गजानां व्रणरोपणम् ॥ २९ ॥ अथ दिग्धेन विद्धस्य व्रणः पुष्यति नितनः । गैतिर्गृह्णाति दूरं च जायन्ते ग्रन्थपोऽधिकाः ॥ २३ ॥ मांसानि च प्रहृष्यन्ति नितनो विषवेगतः । तत्र कर्म प्रवक्ष्यामि पेन संपद्यते सुरूवी ॥ २४ ॥ आमं विदाह्यमानं वा विषादि पक्वमेव वा ॥ रोहन्तं निर्विकारं वा लिङ्घैरेतैर्विनिर्दिशेत् ॥ २५ ॥ संवर्णं कठिनं कोष्णं भारिकं मन्दवेदनम् । आध्मानं मुस्थिरं स्निग्धमाममित्यभिलक्षयेत् ॥ २६ ॥ विवर्णे नातिकठिनं सोष्म वेदनयIsन्वितम् । विदह्यमानं जानीयाल्लिङ्गैरेतैर्विचक्षणः ॥ २७ ॥ आमे विह्निमाने च मच्छश्नं कारयेद्दुधः । जलौकालाबुशृङ्गैर्वा शोणितं मोक्षयेत्ततः ॥ २८ ॥ आध्मानममृढुं स्निग्धं गुरु चोष्णं संवेदनम् । अपङ्कं तु भिषग्विद्यात्तत्र शास्त्रं न पातयेत् ।। २९ ।। शीतं शीर्णरोमाणं मृदुं पाण्डुमवेदनम् ॥ मभिविज्ञाय तत्र ३ात्रं निपातयेत् ॥ ३० ॥ मैं यथोकं तु यथाशास्त्रं समाचरेत् ॥ भेद्यं च वेध्यं व विश्रा( स्ना )ब्यं लेख्यमेव च ॥ ३१ ॥ त्सर्व भिषकुर्याद्विषातीनां तु संनिधौ ॥ तद्वेद्यश्रेन्न विद्येरन्यथांशाखं समाचरेत् ॥ ३२ ॥ एषण्पा तु समन्वेष्य गतिर्यत्राऽऽश्रिता पथा ॥ ’ पदं कुर्याद्यथोद्दिष्टं पथा दोषो न तिष्ठति ॥ ३३ ॥ १ क.°त्प्रकथितं॥२ क. बदरीं। ३ क.गर्ति गृहा° । ४ क.वा।१क.*थाप्रासं स ।