पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्ययुनििविरचितो- [२झुक्कै צפוא कन्यायाः पुष्पयोगेन पेष्ठव्या वारिणा सह ॥ क्षणात्सर्वे विषं हन्ति सर्वेपापमणाइाणः ॥ ७२ ॥ रक्षोघ्नः पुष्ठिकामस्य सदा चन्द्रोषिः स्मृतः ॥ आर्द्रस्य वेणोस्त्वक्चापि बीजं चाथ करञ्जयोः ॥ ७५ ॥ मध्पमं च कपित्थस्य कुङ्कुमं चाञ्जनं तथा । शिरीषपुष्पं दृश्ामं गोपित्ते’निप्रहापयेत् ॥ ७४ ॥ अश्लेषाज्येष्ठयोः कार्यो झगदः कालको भवेत् ॥ कारपेद्गुटिकां माज्ञः शृणु चास्य प्रयोजनम् ॥ ७९ ॥ नस्यकर्मुणि नागान युञ्जीताssलेपने भवेत् । सर्पाणां राजिलानां च विषं मण्डलिनां च पत् ॥ ७६ ॥ गूढगर्भा करेणुर्या तस्या योनिं प्रलेपयेत् ॥ आलेप्य वा गुदं वाऽथ गुदे वर्तेि प्रवेशायेत् ॥ ७७ ॥ ततः पलूयते क्षिप्रं हस्तिनी क्रिय्याऽनया ॥ ایها با ۰.۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ gqigrg Frg = е еве е е е в ф44 e“ ое е в е е l “” छेक्ष्णीकृतानेतान्व्पैधस्थानेषु योजयेत् ॥७९॥१२८२ll इति श्रीपालकाप्यमुनिविरचिते हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽष्टमोऽध्यायः ॥ ८ ॥ अथ दिग्धविद्धो नाम नवमोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । न्तिनो दिग्धविद्धस्य किं कार्यमुपलक्ष्यते ॥ १ ॥ चिकित्सां चाssनुपूव्र्पण भगवन्वतुमर्हसि ॥ एवं पृष्टोsङ्कराजेन पाठकाष्पस्ततोऽब्रवीत् ॥ २ ॥ दन्तिनी दिग्धविद्धस्य चिराच्छू( त्स्र )वति शोणितम् ॥ विद्धो विवर्णे भवति शोणितं च विवर्धते ॥ ३ ॥

  • इतोऽग्रे त्रुटितचिह्नभूता काकपदी कपुस्तके, खपुस्तके ‘इतः किंचित्त्यक्तमस्ति' इति मूल एव लिखितं गैरिकरतं दृश्यते ।

१ क. लक्ष्णककृतानेतान्व्याध° । २ ख. °न्व्यधः स्था° ।