पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ शष्षायं] इस्त्याधुर्देर्द#** १७१ विषब्रानि प्रवक्ष्यामि मांसानि यनुजाथिप । वेिषाणां यानि चोज्ज्ञानि अविरुद्धानि नित्यशः ॥ ५७ ॥ कोकिलाश्व बलाकाश्च वैतकाः सकपिञ्जलाः | कपोता वर्धमानाश्च ऊर्ध्वगाश्चैव ये स्वगाः ॥ ५८ ॥ मयूरतित्तिरिलावाः पश्वेब मनुजाधिप ॥ अकॉनिलहता नित्यं विरुद्धगमनास्तथा ॥ ५९ ॥ तस्मात्ते भोजने राजन्विषाणां समुदाहृताः ॥ विषस्य प्रथमे काले जाङ्गलानि समाहरेत् ॥ ६० ॥ शीतलानि च सेवन्ते ये चोष्णानि तथा मृगाः॥ मध्ये साधारणा राजन्विषाणां समुदाहृताः ॥ ६१ ॥ विषस्य पश्विमे काले संप्राप्ने प्राणनाशने ॥ विषं तु हृदये येषाँ रक्तं च कलुषीकृतम् ॥ ६९ ॥ सदा न जायते रक्तं मारुतेन समाहितम् ॥ । तेभ्यस्तु मत्स्यमांसानि वाराहाणि च १ापयेत् ॥ ६३ ॥ अदृनानि तु वक्ष्यामि विधिवत्तेन भूमिप ॥ शालय: षष्टिका व्रीहियवगोधूममेव च ॥ ६४ ॥ आहारार्थे विधीयन्ते गजानामिह नित्यशः ॥ शारदाश्चैव ये मुद्गाः शालीनां तन्दुलास्तथा ॥ ६५ ॥ मुस्विन्नमेतद्दितयं ततः समवतारयेत् ॥ तद्भक्तं संसृजेत्सर्वं संयोज्य हविषा ततः ॥ ६६ ॥ बैस्तमूत्रमजाक्षीरं शाकैरां च रसाञ्जनम् ॥ एवं घृतेन संयुक्तं कथितं पद्मिनीजलम् ॥ ६७ ॥ एतद्भक्ते च पाने च दापयेत्सविषे गजे ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ६८ ॥ चन्दृनं तगरं चैव त्वगेलापत्रमेव च ॥ प्रियङ्गुनागपुष्पं च मांसी कुष्ठं सपद्मकम् ॥ ६९ ॥ कुङ्कुमं च मृणालं च मुस्तां स्पृक्ां शताह्वयाम् । ससितां सुरसां हिङ्ग हरितालं मनःशिलाम् ॥ ७० ॥ अष्टौ सिद्धार्थेमुस्तार्श्वे म्रिंशतिश्च हरेणुकाः ॥ रोचना हरिवेरं च कुटंनटमथापि वा ॥ ७१ ॥ १ ख. वर्चकाः । २ क. वत्समू° । ख. वखमू° ।