पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

?ওR पाख्रान्तकीपििवतो- [२शक्षेत्को पिणदेन तेन नामस्य विषं क्षिप्रं झणश्यति ॥ मलेपश्वास्य कर्तव्यः षबिनीमृचिकावृतैः ॥ ४९ ॥ इंति प्रलेपः प्रथमो द्वितीयः संपॆवक्ष्यते ॥ बन्ढनं तगरोशीरं हिाराषस्य तु पप्लवाः ॥ ४३ ॥ पानं पिण्डमज्ञाक्षीरं विषघं स्यात्प्रलेपनम् ॥ शीतलेन जलेनाथ संयुक्तं एरिषेचनम् ॥ ४४ ॥ मधुराः क्षीरिणश्चैव कषाया ये च पादपाः ॥ तेषां त्वचः काथयित्वा श्रेष्ठं स्यात्परिषेचनम् ॥ ४५ ॥ सिद्धकं राजछृक्षश्च ध्रुष्ककं पारिभद्रकम् ॥ पाटलामश्वकर्णं च सोमवल्कं तथा धवम् ॥ ४६ ॥ ऋक्षानेतान्समाहृत्य क( का )ण्डशः संर्पलेपयेत् । समभागांस्ततः कृत्वा दहेदग्नौ विचक्षणः ॥ ४७ ॥ तद्भस्म ह्युपशान्तेsमी स्वनुगुमं निधापयेत् । पतांवपिश्च कर्तव्यो भस्मन्यस्मिन्नयं गणः ॥ ४८ । । त्रिफलां त्रिकटुं चैव पंचैव लवणानि च ॥ समभागानि सर्वाणि भस्मन्यस्मिन्समाचरेत् ।। ४९ ।। एष क्षारोsगवः श्रेष्ठो नारायणमतः श्रुभ: । स्थावरं जङ्गमं चैव विषं हन्ति गजस्य तु ॥ ५१ ॥ यथा हि पद्मिनीपत्रे तोयबिन्दुर्न तिष्ठति । एवमत्रागदे दते मधुसर्पिःसमन्विते ॥ ५१ ॥ न तिष्ठति विषं देहे सर्वथाऽपि च यद्भवेत् । त्रिकटुं त्रिफ्लां चैव पश्चैव लवणानि च ॥ ५९ ।। रसध्रुक्तसमायुक्तं विषमृतिप्रबोधनम् ॥ निव्रता शृङ्गवेरं च शिखिपित्तसमायुतम् ॥ ५३ ।। अञ्जनं मवरं दिरुपं विषछ्वे मतङ्गज्ञे । कुकुमागुरुसंयुकं नागपुष्पं सकेसरम् ॥ ५४ ॥ उत्पलानि च मुरूपानि दद्यात्कुमुदमेव च ॥ आलेपो त्रिषढुष्ठानां द्विपानां विषनाशनः ॥ ५५॥ मृद्वीका शर्करा चैव खर्जूराणि तथा मधु ॥ तर्पणोदकसंयुक्त द्विपानां विषनाशनम् ॥ ५६ ॥ १ ख. अथ । २ क. "प्रचक्षते ।। ३ ख. *प्रकल्पये" । ४ क. *वातश्च ।