पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/181

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने बोरणेषु तु दृश्यन्ते निष एब हि फेबलम् ॥ अन्तःस्वेदिा निसर्गेण तेजसेौश्च यतस्ततः ॥ १४ ॥ त्रिष्वेव विनिपात्यन्ते चतुर्थे नाऽऽप्नुवन्ति च ॥. तस्माचेषां त्रयो वेमाश्वतुर्थे नोपपद्यते ॥ १५ ॥ स्वेदक्लिन्नानथो दृष्ट्वा सेन्द्रान्देवगणान्पुरा ॥ अन्तःस्वेद: कृतश्वापि वारुणेन महात्मना ॥ १६ ॥ तेषां विषेण दुष्टानां वेगानां लक्षणं शृणु ॥ मथमे विषवेगे हुं वारणे लक्षणं भवेत् ॥ १७ ॥ निद्रा प्रबाधतेऽत्यर्थे मुखेन निपतत्यपि ॥ द्वितीयं विषवेगं तु जानीयाद्धक्षणेरतः ॥ १८ ॥ निर्षीदत्यपराभ्यां तु मोहाभ्यां प्रपतत्यपि ॥ तृतीयस्प प्रवक्ष्यामि वेगस्य नृप लक्षणम् ॥ १९ ॥ विह्वलीभूतसर्वोङ्गो वारणः प्रपतेदुवि ॥ पक्षात्पक्षमजस्रं तु मेघवर्ब्रिहृते द्विपः ॥ २० ॥ एभिर्लिङ्गेर्विजानीयाद्रिषद्दा मतङ्गजम्। एवं स्वलु महाराज ये ये वेगाः प्रकीतैिताः ॥ २१ ॥ तेषां विषेण द्रृष्ठानां साध्पानां साधनं शृणु । खद्योतानिन्द्रगोपांश्च गजातारवितारकैः ॥ २२ ॥ कपिलापाश्च गोः पित्तं गोविषाणे निपातयेत् ॥ तेन भेरीपताकाश्च ध्वजाग्राणि च लेपयेत् ॥ २३ ॥ वाद्यान्यन्यांन्यपि क्षिप्रं प्रलिप्तान्यथ घातयेत् ॥ दृष्टाश्च विषपीताश्व विषविद्धाश्च वारणाः ॥ २४ ॥ निशम्य वादनं चैषां दृष्ट्वा ॐतां स्वस्फनिर्विषा:(?) ॥ शिरःस्नातो भिषग्वाsपि स्वस्ति वाच्य द्विजोत्तमान् ॥ २५ ॥ दर्भाञ्श्रुष्कान्हरितकानि:स्वाग्रांश्च चिकित्सकाः । तान्दृक्षिणेन हस्तेन ग्रहीत्वा घुसमाहितः ।। २६ ।। इमं हि छुमनास्तूष्णीं कृत्वा ब्राह्मणवाचनम् ॥ शेोदाहरेन्मन्त्रवरं पूर्वोद्दिष्टं स्वयंभुवा ॥ २७ ॥

  • ‘दृष्ट्वा तांश्च स्युर्निर्विषाः' इति पाठो यथाकथंचिद्भवेत् ॥

१ क. वारुणेषु । २ क. °सा खय°। ३ क. च ॥ ४ क. °न्यानि हि क्षि°।