पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*अध्यंीर्थः.]ः ।।' ।। इस्लॆशुर्वैंt । । १६९ अथाष्टमोऽध्पायं । यथा यथा हि देशस्थं विषं भवति न्तिनः । तथा तथां भवत्येष दुश्चिकित्सो विशेषतः ॥ १ ॥ न चुरूवं त्वग्गते वीर्यं विंषं भवति न्तिनः ॥ सिरास्नाय्वस्थिमांसेषु सेधौ चातिबलं भवेत् ॥ २ ॥ तस्मान्नातिविसृते विषे कुर्याचिकित्सितम् । तेषां विषेण दुष्टानां धातूनां लक्षणं शृणु ॥ १ ॥ कठिना भिन्नरोमा च स्वकप्राप्ते लक्ष्यते छविः । काये तु शोफः कठिनो मांसप्राझे सर्वेदनः ॥ ४ ॥ सिरागते ग्रन्थयः स्युः संस्पर्शेन मुखायते ॥ स्नायुमाप्ते विषे स्तम्भो गात्राणामुपजायते ॥ ५ ॥ पतंत्यस्थीनि संग्राझे मजस्थे तु सुदुर्मनाः ॥ • विवृताः संधयश्व स्युः सर्वसंधिगते विषे ॥ ६ ॥ शिरः प्राप्तं गच्छेत्कोष्ठं कोष्ठाद्गात्राणि गच्छति'। एवं तनुिपूर्वेण सवाँन्धातूनवाप्नुयात् ॥ ७ ॥ तस्मौद्दश्ास्थानगतं विषं मारयति द्विपम्॥ विस्मितस्तु ततो भूयो वपतिः पृष्ठवान्द्विजम् ।। ८ ।। यथा विषं मारयति यथा चैव निवर्तते । स्थाने स्थाने यथा रुपं भगवान्व्याकरोतु मे ॥ ९ ॥ पालकाप्यस्ततो भूपमङ्गराजं दयान्वितः । उपूद्रवास्तु ये तेषां शृणु वेगान्तराणि च ॥ १० ॥ तथैव देहमासाद्य प्राणान्हरेंति दन्तिनः ॥ विषं पीतं तथा लीढं भके स्नेहे तथाऽक्षते ॥ ११ ॥ तथा सर्वेषु गात्रेषु प्रयुक्तं स्पर्शकर्मेणि । क्षणेन क्षतमासाद्य देहे विकुरुते विषम् ॥ १२ ॥ तन्मारयति भूतानि पदयतामेव भूमिप । *सप्तवेगमहाराज काश्यपेन प्रकीर्तितः ॥ १२ ॥ % 'सप्त वेगा महाराज काश्यपेन प्रकीर्तिताः' इति पाठो भवेत्। १ क. "तन्यस्थी° । २ क. “स्मादंश° । ३ क. °न्द्विपम् ।