पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/179

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररागोस्थने” कवलस्तु पदातव्यो मधुगोपेित्तसंयुतः । पृषतेणर्मयूराणां कुकुटानां च संस्कृतेः ॥ ७९ ॥ रसैस्तं भोजयेबागं ससौवर्षलवाडिमैः ॥ पित्तैः सशोणितेश्चैषां पिप्पलीमधुसंयुतैः ॥ ७६ ॥ सविडङ्गैर्भवेत्कार्यमञ्जनं विषशान्तये । मौदुर्भावो वेिषस्यैष त्रिविधस्य विशां पते ॥ ७७ ॥ मूलजं हूंष्ट्रजं चैव कृत्रिमं चेति पठ्यते ॥ संस्कार्यस्य क्रिया( : ) सम्यङ्मूलजस्य च कीर्तिताः ।। ७८ ।। दंष्ट्रजस्य प्रवक्ष्यामि चिकित्सां लक्षणं तथा ॥ सर्पदछे नरश्रेष्ठ यथावत्प्रविभागशः ॥ ७९ ॥ १२०० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वेिषपरीक्षाध्यायः षष्ठः ॥ ६ ॥ अथ सप्तमोऽध्यायः ।। जीर्ण विषघ्नौषधिभिर्हतं वा दावाग्रिवातातपशोषितं वा ॥ स्वभावतो वा गुणविप्रहीणं विषं हि दूषीविषतामुपेति ॥ १ ॥ अपक्र्ष्ठं गुणं पश्चात्स्वभावाद्धेनु( तु )तोऽपि वा । तद्विषं विषतत्त्वज्ञैदूषीविषमिति स्मृतम् ॥ २ ॥ दूषितं देशकालान्नदिवास्वप्नातिभांजनै: ॥ यस्मादूषयते धातुं तस्माहूषीविषं स्मृतम् ॥ १ ॥ १२०१ ।। दूषीविषातं इतिॐ ۰۰۰. هه ه . ۰۰۰، ۰۰۰. . . . . . ه . . .... به ۰۰ه e o ** • ** ooov essa os se « » o « • • • s || इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सप्तमो दूषीविषनामाध्यायः ॥ ७ ॥ • क-खपुलकर्पोरेतावानेोद्यमेव पाठ उपलक्ष्यते । तत्र न निश्वितम्-पाठ भ्रुटितः, ‘ति दूषीविषार्तः' इतिपाठे वा--इति ॥ १ क. प्रादुर्भावं ।। ९ कि. विषस्यैव ।