पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ६ विषंपरीक्षाध्यायः ] इस्लयायुर्वेदः । १६७ यत्रा स्तम्भश्च जिह्वायाः शून्यत्वक्चोपजायते । बहुश्लेष्मभसेकश्च सघोषश्च मवर्तेते ॥ ६१ ॥ विष्ठम्भयति ह्रस्तं च स्पन्देते चाक्षिणी तथा । गच्छन्मुहु: पस्वलते क्रिया तस्य पवर्तते ॥ ६२ ॥ मेषशृङ्गीशलाटूनि व्याधिघातमुदुम्बरम् ॥ तन्दुलीयकमूलं च श्लेष्मान्तकांश्च दापयेत् ॥ ६३ ॥ क्षुण्णान्येतानि सर्वाणि संस्रजेत्तन्दुलोदके । ( *तं रसं मधुसंयुक्तं दापयेत्सुखशीतलम् ॥ ६४ ॥ कुटन्नटं तथोशीरं सरलं सैलवालुकम् ॥ ) चन्दनं कटभीमूलमञ्जनं सितपर्वकम् ॥ ६५ ॥ गोमूत्रे गोमये चैनं वासयेदसकृनृप ॥ तेन पलेपं नागस्य विषदग्धस्य कारयेत् ॥ ६६॥ श्यामाकं केन्दलीमूलं हरिद्रे द्वे च पेषयेत् ॥ पाययेद्दधिसंयुक्तमुपयुक्तविषं द्विपम् ॥ ६७ ॥ तगरं बदरीमूलं प्रियङ्कं खदिरत्वचम् ॥ * तालीसपत्रं स्थूलैलां तथा द्वे तन्दुलीयके ॥ ६८ ॥ बीजं ब्राह्मणिकायाश्व गुडं मच्छवसं हरेत् ॥ सर्पिषा चैव दध्ना च क्षुण्णान्येतानि संसृजेत् ॥ ६९ ॥ सनुभिः सह संयोज्य पिण्डं नागाय दापयेत् ॥ श्रा(स्रा )वयेतिन्दुकोक्षीरं निर्गुण्ड्याः क्षीरयोस्तथा ॥ ५० ॥ क्षीरं समधुसर्पिषकं तं द्विपं प्रति पाययेत् ॥ पलाशबीजं श्वेतां च ग्रहधूमं पूननैवाम् ॥ ७१ ॥ अरिष्टकं भियङ्कं च हरिद्राँ शतकर्णिकाम् ॥ शिरीषस्य च बीजानि तन्दुलीयकमेव च ॥ ७९ ॥ गोमूत्रपिष्ठान्येतानि पाययेत्सह सर्पिषा ॥ ' संयुक्तं सक्तुभिः पिण्डं विषार्तं भोजयेद्गजम् ॥ ७३ ॥ अनेन सर्पिषा चास्य नस्यकर्म विधीयते ॥ द्वे हरिद्रे समञ्जिष्ठे तरुणानन्तपल्लवान् ॥ ७४ ॥ xधनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् । १ क. कदली° । -