पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/177

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने एकं वृणामजानां द्वौ त्रीणि पद्यात्खरोष्ट्रयोः ॥ अभ्यस्येच्च तथा गोलान्स्थूलामलकसंमितान् ॥ ४६ ॥ आलानस्तम्भशायने मारुते चोत्तरोदृके ॥ प्रग्रीवपक्षपरयो रूपं पर्यन्तदूषिते ॥ ४७ ॥ शोफः स्याद्रोमकूपेषु कण्डूर्गात्रेषु जायते ॥ यं यं च भजते दैन्यं छविस्तत्र विशीर्यते ॥ ४८ ॥ एवं तस्य विषार्तस्य दृष्टा रूपाणि दन्तिनः ॥ इमं मद्ापयेद्योगं विषयुक्तस्य पार्थिव ॥ ४९ ॥ दृष्ना घृतस्रमायुक्तं गोमयं भोजयेद्दिपम् । विषं कोष्ठगतं हन्याच्छीघ्रमेव तु न्तिनः ॥ ५० ॥ ईश्वराई मरुक्षीरं हरिद्रे द्वे मृदं तथा ॥ चन्दनं मेषशृङ्गीं च पिचुमन्द्रं च संहरेत् ॥ ५१ ॥ ततो जलविमृष्टं तु पापयेद्वारणं तथा ॥ इत्येषा माणसंरक्षाsभिहिता हस्तिनां पुरा ॥ ९९ ॥ पांलकाप्येन विधिवद्रोमपादाय पृच्छते ॥ भूयोऽङ्गराज( : ) पप्रच्छ पालकाप्पं विशेषतः ॥ ५३ ॥ विषोपयुक्तदेहस्य वारणस्य द्विजोत्तम । साध्यासाध्यं चिकित्सां च ब्रूहि लक्षणमेव च ॥ ५४ ॥ ततः श्रुत्वाऽङ्गवपतेश्चतुरङ्गाधिपस्य तत् । वाक्यं विख्यातयश्ासः प्रत्युवाच ततो मुनिः ॥ ५५ ॥ पूर्वोक्ते: कारणेनोगो यदा युञ्ज( ञ्जया )द्विषे श्टपः ॥ लिङ्गेस्तदा विक्रियते सर्पदष्ट इव द्विपः ॥ ५६ ॥ अक्षिणी चास्य रज्येते हनु विक्षिपते तथा ॥ नेत्रे स्तब्धे भवेतां च तथा मन्ये च हस्तिनः ॥ ५७ ॥ स्रस्तलाङ्गूलकणैश्च स्रस्तहस्तश्च लक्ष्यते ॥ कुर्वअदत्यभीक्ष्णं च मुहुरुद्विजते तथा ॥ ९८ ॥ श्री( स्रो )तोभ्यश्चास्य सर्वेम्यो रुधिरं संमवर्तेते । मक्षिकाश्चापि मातङ्गो नावकर्षति दुर्मेनाः ॥ ५९ ॥ यस्मिन्नेतानि स्रुपाणि सारिष्ठानि महीपते ॥ লুৎফুর विषयुक्तस्य न स जीवति तादृशाः ॥ ६० ॥ १ क. देशं ।