पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फोटा भक्षनिव इीिर्षेन्ते बारणस्य समन्तवः ॥ न्धा नीललाषाः सुदारुणाः ॥ ३९ ॥ छविर्विशीर्यते चैव रोमाणि च नखानि च ॥ प्रवेपते च कोपेन दृष्टिश्व परिहीयते ॥ ३३ ॥ दखते च मुहुर्नागो निद्रा चेनं प्रबाधते ॥ वेिकर्णे इस्तमोहाभ्यां'तथा भूमौ निषीति ॥ ३४ ॥ लिङ्गैरेतैर्द्विजानीयाद्विषार्तं वारणं बुधः । ततश्चैनां क्रियां कुयोद्गजस्य विषनाशनीम् ॥ ३५ ॥ कपित्थमूलं कुष्ठं च सरलं सारिवा मधु ॥ ऎतद्ालेपनं श्रेष्ठं चूर्णं व विषडूषिते ॥ ३६ ॥ अथ प्रक्षालनं चास्य ब्रणानामपि वक्ष्यते ॥ अर्जुनं वेणुपत्राणि शिरीषं कुभं धवम् ॥ ३७ ॥ करश्नं करवीरं च सैन्धवं सिंन्दुवारितम् ॥ क्षौद्रेण सह संम्रज्य जलमिश्रेण युक्तितः ॥ ३८ ॥ तेन शीतकषापेण क्षालयेद्दन्तिनो व्रणान् ॥ ' बिल्वमध्यं शलाटुं च कपित्थं शिग्रुपाटलम् ॥ ३९ ॥ सरब्ठं चैव कुष्ठं च हरितालं पुनभेवम् ॥ शिरीषस्य च पुष्पाणि मालतीतरुणानि च ॥ ४० ॥ एष *सॆवॊत्तमः श्रेष्ठो वारणांस्त्रायते विषात् ॥ वत्सनाभं सुनाभं च ईश्वरां गन्धनाकुलीम् ॥ ४१ ॥ . पिप्पलीं शृङ्गवेरं च दद्यात्पोटगलं तथा ॥ कालाभ्यां सह सर्वाणि समभागानि पेषयेत् ॥ ४२ ॥ एष श्रेष्ठो भवेद्योगो वारणानां वेिषापहः ॥ अविषं सविषं कुर्यात्सविषं चापि निर्विषम्॥ ४३ ॥ मरिचं मधुकं लोधं पिप्पल्यः कुष्ठमेव च ॥ अजाक्षीरेण संयुक्तं मृदा चैव समन्वितम् ॥ ४४ ॥ दृद्धानामथ दुष्टानामुपभुक्तविषाश्च ये ॥ एषां पोगोत्तमं दृद्याद्वारिपिष्ठं प्रुथकप्रुथक् ॥ ४५ ॥

  • ‘सर्वागदश्रेष्ठी' इति पाठी भवेत् । १ क. कायेन । ९ क. विकीर्णह° । ३ क. एतैराले° । ४ क. कुकुमं । ९.क, सिन्धुवा”। ६ ख. शिलाटुं ॥ ७ कि. सर्वे मदः ।