पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ पालकाप्ययुनिविरषितो- [२ सुद्ररोगत्पने गुलेन नकुलो हन्ति तथैव शृगपक्षिणः । । काककडूबकानां च न रुचिः स्पारिपके द्वप ॥ १७ ॥ भोजनं स्याद्विवर्णं च मक्षिकाश्चापि मारयेत् ॥ काकः क्षामस्वरं कुर्याचकोरोsक्षि विरश्नयेत् ॥ १८ ॥ दीझे हुताशने चापि पिण्डं वैद्यो विनिक्षिपेत् ॥ तत्र पश्येत्स्वरूपाणि यानि’ कुर्यातु दूषिवः ॥ १९ ॥ कृच्छ्रेण प्रज्वलत्यग्निः स्फुटं चिटचिठायते ॥ अनिष्ठधूमगन्धोsश्रिबीमावर्तश्च जायते ॥ २० ॥ मञ्जिष्ठाभोऽथ कृष्णो वा धूमपातोsपि वा भवेत् ॥ विषोपसृष्टमित्येवं धीरः समुपलक्षयेत् ॥ २१ ॥ उक्तमग्निगतं रूपं विषार्तानां च ऐद्दिनाम् ॥ अथ तोयगतं रूपं दूषिते संप्रवक्ष्यते ॥ ९९ ॥ काली नु यदि गौरस्य च्छाया इयामाऽथवा भवेत् ॥ गौरी कालस्य वा छाया तज्जलं विषदूषितम् ॥ २३ ॥ जन्तबी मत्स्यमण्डूका पे चान्ये जलचारिणः ॥ तीरेषूद्वतैिता यत्र तञ्च तोयं प्रदूषितम् ॥ २४ ॥ स्नेहे दुग्धे च पाने च विषयुक्ते नराधिप ॥ पानि रूपाणि दृश्यन्ते तानि वक्ष्यामि तत्त्वतः ॥ २५ ॥ स्नेहः कालस्तु भवति इरिता दृश्यते सुरा ॥ इयावं च ज्ञोपते दुग्धं विवर्णं च जलं भवेत् ॥ २६ ॥ उपनीतं यदा तोयं नीलं पश्पेन्नराधिप ॥ विषोपसृष्टमित्येवं धीरस्तदुपलक्षयेत् ॥ २७ ॥ उसं जले च पाने च स्नेहे क्षीरे च दूषिते ॥ यवसस्यापि राजेन्द्र रुपाणीमानि लक्षयेत् ॥ २८ ॥ इयावं दैग्धनिभं चैव यवसं यत्तु पार्थिव ॥ विवणमथ कुष्ठं वा छित्रं वाsपि तथा क्रमात् ॥ २९ ॥ एवंलक्षणसंयुक्तं यवसं न पविापयेत् ॥ निश्वासघ्राणनयनैः सपणिां दूषिते द्विपे ॥ ३० ॥ यानि स्वपाणि दृश्यन्ते तानि वक्ष्याम्यतः परम् ॥ शक्रगोपकसंस्थानाः काकाण्डकिसमप्रभाः ॥ ३१ ॥ १ क, संप्रचक्षते ॥ २ क. दृश्यते । ३ क. दुग्धनिभं ॥ ४ क, "त् ॥ विश्वा"।