पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ विषपरीक्षाध्यायः।] हस्त्यायुर्वेदः । । १६३ उदके यवसे चैव प्रतिपाने च भोजने ॥ स्नेहे क्षीरे शारीरे च लक्षणं विदूिषिते ॥ २ ॥ चिकित्सां चानुपूर्वेण भगेवन्वनुमर्हसि ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ नाज्ञातः पविशेच्छालां-बालो दृद्धोऽथ भिक्षुकः ॥ पाखण्डोन्मत्तबधिरा मैत्तच्छन्दाश्च ये नराः ॥ ४ ॥ व्याधितः क्षुद्रकमौ वा पश्चान्यः स्यात्तथाविधः ॥ सर्वे ते मैतिषेध्याः स्युईस्तिशालाप्रवेशने ॥ ५ ॥ शत्रुभिः संप्रयुक्तास्ते योजयेयुर्वेिषं द्विपान् ॥ क्रोधाद्भयाच्च लोभाद्वा संप्रदानैश्च योजिताः ॥ ६ ॥ विषं प्रदद्युस्ते पापा गजानां देहनाशनम् ॥ भक्ष्यभोज्याश्नपानेषु धूपने व्यञ्जनेषु च ॥ ७ ॥ माल्यचूणाँश्च विविधान्विषदिग्धानुवासितान् ॥ अतः परं पवक्ष्यामि नरं पापं वेिषपम् ि॥ ८ ॥ स्विद्यन्ति यस्य गात्राणि वेपथुश्चोपजायते ॥ ’ मुखं संशुष्यते चापि कृच्छ्राद्वाचं प्रपद्यते ॥ ९ ॥ प्रच्छधमानस्तृणं काष्ठं नखैर्दन्तेश्छिनत्त्यति ॥ भूमिं विलिखते चापि सैंकणी लेढि चासकृत् ॥ १० ॥ एतैलैिङ्गैर्विजानीयानरं पापं विषमदृम् ॥ तस्माद्भक्ताञ्जितक्रोधानलुब्धांश्वानस्पकान् ॥ ११ । । अनीकस्थान्महामात्रान्वैद्यांश्चापि नियोजयेत् ॥ विधाय रसपानाश्नस्थानानि च विंशां पते ॥ १२ ॥ शयनानि च नागानां तस्माद्गुप्तानि कारयेत् ॥ सर्वतो ग्रासमुद्धृत्य बलिकर्म च कारयेत् ॥ १३ ॥ परीक्षेत विधां चैव ततः शास्त्रविशारदः || ’ माजौरवायसश्वभ्यः पिण्डं पूर्वं प्रदापयेत् ॥ १४ ॥ तत्र पश्येत्स्वरूपाणि यानि कुर्वन्ति दूषिताः । भग्नस्कन्धाः परवशा रक्तनेत्रा विचेतसः ॥ १५ ॥ लालाफेनाविलमुखास्तान्विद्युर्वेिषदूषितान् । विष्किरैः पिशितैर्दृष्टा ते न हृष्यन्ति बर्हिणः ॥ १६ ॥ १ क. *गवान्वक्तुमर्हति ॥ ए” । २ क. यथाऽन्यः ।। ३ कि. ख. प्रतिषेधः । ४ क, सृक्विणी । । *