पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने प्रयुक्षेद्यो यथायोगं स भिषक्श्रेष्ठ उच्यते । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोदितः ॥ इति श्रीपालकाप्पे गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने द्वितीयः सर्वातीसाराध्यापः | 일, || अथ तृतीयोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कोरदूषेर्भेदनकैर्मूछ किं वपमृच्छति ॥ १ ॥ वारणः कैश्च विज्ञेयो लिङ्गैः साध्पस्तथेतरः । चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥ कोरदूषान्मदनकान्थदि भक्षयति द्विपः ॥ हरितान्भक्षयेद्वाsपि पिबेद्वा मद्नोदकम् ॥ ३ ॥ तदिदं कोपयेच्छीघ्रं रक्तपित्तकफानिलान् ॥ स समुत्कृष्टदोषस्तु मूछाँ नागो नियच्छति ॥ ४ ॥ मूछतो वा निषण्णो वा वेपते परिदह्यते ॥ उत्थातुकामः पतति विह्वलन्निव गच्छति ॥ ५॥ विन्यस्य ध्यायति करं पतन्योतुर्नवेति च ॥ गात्रापरपरिष्वक्तो वेदनाते हि वीक्ष्पते ॥ ६ ॥ नाभिनन्दति चाssहारं लाला चास्य प्रवर्तेते । चक्षुरस्याविलं स्तब्धं न च वालेन वीजते ॥ ७ ॥ सवैगात्राणि सदिन्ति न च वायुः प्रपद्यते । न च मूत्रं पुरीषं वा आनद्धस्य प्रवर्तते ॥ ८ ॥ पित्तं वास्य पवर्तेत श्लेष्मा रुधिरमेव च ॥ सारिष्टमपि तं दृष्ट्वा कर्म कुर्यादतन्द्रितः ॥ ९ ॥ एवं मदनजग्धं तु विदित्वा कुशलो भिषक् ॥ ऋतुसात्म्यं वयो देशं ज्ञात्वा कुयोत्क्रियामिमाम् ॥ १० ॥ गोमयेन प्रदेहोऽस्य कर्तव्यः कर्षमेन वा । शीतोदकावगाहश्व प्रवाते स्थापनं हितम् ॥ ११ ॥