पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. अतीसाराध्यायः ] हस्त्यायुर्वेदः । । قاله ؟ पित्तात्पीतारुणं चोष्णं तृष्ण्ादाहानिवेदनम् । इयावं तनु च दुर्गन्धं सारक्तं चातिसार्यते ॥ तस्य क्रिपा वालकमुस्तातृ(त्रि)वृन्माषपर्णौमधूलिकाप्रपौण्डरीकलोधबिल्वपथ्यामलकदूर्वाद्रव्याण्येतानि संहरेत् ॥ समभागानि संयोज्य जलद्रोणेत्रिभिः पचेत् । पादावशिष्टं शीतं तु शेर्केरामधुमिश्रितम् ॥ पाययेत्कुशलो वैद्यो ज्ञात्वा पित्तातिसारिणम् । परिणामे चास्य मृगतित्तिरिकपिञ्जलमयूरमांसरसमच्छं साधयित्वा नातिस्निग्धेन रसेन ३ाल्योदृनं भोजयेत् ॥ यस्तु पित्तातिसारी पित्तलान्युपसेवते, स रक्तातिसारमृच्छति, स पित्तलिङ्गी, अधिको गुदे दाहश्वोपपद्यत इति ॥ तत्र च्छागं षयो यथालाभं वा सृ(शृ)तशीतं समधुशर्करं पानं भोजनं इरितं मृदु चास्य यवसं शीतस्थानोपगूढं कर्दमानुलिप्तं पित्तवद्रक्तातिसारिणं साधयेत् k अथ कफाच्छ्रेतं घनं स्रिग्धं पिच्छिलं फेनिलं गुरु । तन्द्रालस्यकरं इीतं पुरीषमतिसार्यते ॥ चिकिसितमस्प-त्रिकटुपिप्पलीमूलचित्रकवचेन्द्रयवपाठातिविषाबिल्बमूलतृवृद्विडङ्गकरञ्जाभयामलकानि क्वाथयित्वा चतुर्भागावशिष्टं सौवर्चललवणान्वितं पापयेत् । परिणामे चास्य दधित्थदाडिमसजीश्मन्तकधात्रीकषापसिद्धं कोद्रवीदनं युक्तया भोजयेत् । सुरां चिरस्थितां पाययेत् ॥ भवन्ति चात्र श्लोका: हेतवः पूर्वेमुद्दिष्ठा येषां तेषु च ते तथा । अविरोधेन वर्तेते भयोद्विग्न तु सान्त्वनम् ॥ यथोक्ताभिरतोसारं क्रियाभिः साधयेद्भिषक् । संग्राहयेच्च नागानां साध्यासाध्यविचक्षणः ॥ निदानं संभवं मात्रां मत्वा कालोचितानि चं । मयोगं लक्षणे सिद्धिं क्रियामानमथापि वा ॥ १ क. *क्तं वाऽति१ । २ कि, १र्चलं ल” । ३ क. ख. पारणामि । ४ कि. ख. चिरस्थित्य । ९ क. तु ।