पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ पालकाष्यमुनिविरक्तोि- [२ क्षुद्ररोगस्थने द्वेषी नि:स्तनति निरूहं मत्यद्दैवालमाकर्षति व्यांली गुरुमक्षिको वाताध्मातः प्रवेपते प्रध्यायति निमीलति मदनजग्ध इव भवति स स्वल्ससाध्यः ॥ यस्तु तन्दुलोदकवर्णं हरिद्रोदृकवर्णं वा स्निग्धं सविवाहं गोशङ्कद्वर्णं वाsतिसापेते, उत्साहवांश्चाऽऽहारेस्यान्न वाऽस्यारिष्टमुपलक्ष्यते तं विहितसमुत्थानं निरुपद्रवं चिकित्सॆितुमुपक्रमेत् ॥ • & तस्मै मधुरकषायं सांग्राहिकं दीपनीयगणसंस्कृतमुदकमल्पं देयम् । रौक्ष्यात्प्रवृत्ते युक्त्या स्नेहनम् । स्नेहाद्विरूक्षणम् ! भयात्सान्त्वनम् । अध्वगमनादध्वमूछोमीतै:, मृद्भक्षणान्मृदानाहमोतै:, उपाचरेत् । पकस्य सांग्राहिकं पाचनम्, अपक्रस्य सांग्राहिर्क शीतसलिलपरिषेक: कर्दमालेपश्च, न तु सलिलमवगाहयेत् । किं कारणम्-सललमुपयुञ्जनात्स्यादतीसारप्रवृद्धिहेतुरिति तस्मै दूर्वोमधूलिकां मेषपर्थी च संकुव्य मधुना संयोज्य कवलान्दद्यात्प्रियङ्गुमधूकरोधशृङ्गवेरारलुत्वग्गण्डीरंबालबिल्वानि संकुठ्य कवलान्पुरीषसंवर्तनार्ध भोजयेत् । पिप्पलीश्रृङ्गवेस्रोधाम्बष्ठाप्रियडूपबकसमङ्गगोधातकीपुष्पाणि च संकुव्य शर्करामधुसंयुक्तान्कवलान्दद्यात् । भव्यबदरदधित्थदाडिममरुष(रुब)ककाश्मर्यद्राक्षाभिः सह तरुंणोदुम्बराणि कवलान्पयोजयेत् । तिन्दुकाटछ्षकपलाशधवासर्नवारसर्जकानां क्ाथैः सिद्धं कोद्रवनेदृनं धातकीपुष्पफूर्णदधिसंमृष्टं भोजयेत् । अथवा सोमवल्काश्मन्तककदम्बसर्जस्वक्षायैः सिद्धं षष्टिकौदनं मधुसंसृष्टं संयोज्य दध्रा जातरसेन चैनं गतोष्माणं तु शीतलं भोजयेत् । अथवाआढक्यौ द्वे कर्पीसीकदम्बसजीर्जुनमेषशृङ्गीबिल्ववालानां त्वचः समभागं पिण्डममिर्द्दीपनं संवर्तनं च दद्यात् । स्वादुकषायत्वङ्गूळपत्रभङ्गान्सांग्राहिकान्दीपनीयान्सुसंस्कृतान्पानार्थ यथोक्तमुदकं दद्यात् । शाद्वलानि चास्मै पवसानि मधुरकषायाणि दापयेत् । तत्राssदावसाध्यलक्षणमुपदिष्टं सामान्यं च लक्षणं चिकित्सितं समासतः। सांप्रतमतीसारार्णां पृथक्पृथग्राजन्दोषसमुत्थानां लक्षणं चिकित्सितं व्याख्यास्यामः । वातात्संशब्दृमल्पाल्पं फेनिलं ग्रथितं बहु । आध्मातमामं पकं वा कृच्छ्रं तत्परिवर्तिकम् ॥ w तस्यातिविषाहिङ्गुपवान्पजाजीवचाशतपुष्पाबदरसैौवर्षलसैन्धवैः पिण्डं दद्यात् । मुखोदकं चानुपानं युञ्जयात् । पेपं च दध्ना धूस्तूरेणीदनान्वितां वा पवागूं सदाडिमामल्पस्नेहां युक्तया भोजयेत् ॥

  1. प्रतिगृह्य' इति स्यात् । १ क. "गृह्य वा° ॥ २ क. °त्सितमु” । ६ क. °रताल° ॥ ४ क. °नचार° ।