पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अतीसाराध्यायः ] इस्लयायुर्वेदः । । १५५ भोजितो वमथोनागः सहृद्धिासात्यमुच्यते ॥ अरोगः चुमनाश्चैव बलं चाप्योपजायते ॥ त्पिब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोहितः ॥ ४१ ॥ १०८१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीपे क्षुद्ररोगस्थाने प्रथमो वमथुरोगाध्यायः ॥ १ ॥ ’ अथ द्वितीयोऽध्यायः ।। अथातोऽतीसारचिकित्सितं व्याख्यास्याम:इति ह स्माssह भगवान्पालकाप्यः। इह खलु द्विविधोsतीसार:-पक्काशयसमुत्थः, आमाशयसमुत्थश्च । वातपित्तकतिानां पकुपितानां समस्तानां व्यस्तानां वा धान्ययवसजलानां दुष्टानामुपयोगात्, भयात्, अध्वगमनात्, अतिघ्नेहोपपोगात्, मृत्तिकाभक्षणाच ॥ , तत्र दोषसमुद्भवो मृत्तिकोद्भवश्व दारुणतरौ,शेषाः परे लघवः। अथाssमं खरं दुर्गन्धं पिच्छिलं श्लेष्मलं फेनिलं वार्यच्छमतिसार्यते । अँतोऽन्यथा निरामं लाघवं पक्षसाकाङ्क्षा बातमूत्रपुरीषाणामुत्सर्गः सुपवाहत्वम् । रक्ाद्रक्तमतिसार्यते । दोषान्वयादोषलक्षणान्वितम् । सस्नेहं स्नेहसमुत्थम् । मृद्रक्षणात्सgद्भद्धं परमदुर्गन्धि कृष्णाभमतिसार्यते । वारिजो वारियापदा सर्मौनश्रंसनं(नः) भवेत् । तथैव धान्यतृणाभ्यां धान्यतृणब्यापत्समानः । अध्वगमनादुपरिशूनोष्णगांत्रवदनप्रायो द्रवोष्णभूयिष्ठमतिसार्यते । भयात्पर्यश्रुफुल्लनयनः प्रापशस्त्वामान्वयमतिसार्पते । सर्वेर्षा परिश्रा(स्त्रा)वी, गोशकृत्, नाडीजातक्षेति तिस्रोऽवस्थाः । स तु द्विविधः-श्रुद्धश्चाथुद्धश्च, सदोषश्वावोषश्च, सकृमिरझमिश्व, दुर्गन्धश्चादुर्गन्धश्व साध्पश्वासाध्यंश्व ॥ o तत्र वातात्-फेनिलं सशूलं सशब्दमपिच्छिलमतिसार्यते । पित्तात्कृष्णं कषायोद्कनिभं बोष्णमेतिसार्येते (*कृष्णा प्रायश्वं भवति । कफात्श्वेतं सान्द्रं पिच्छिलमतिसार्पेते । संनिपातात्सर्वलिङ्गान्वितमतिसार्यते ॥ यस्तु दीनो यो विचेतनो दुर्गन्धमतिसार्यते) पश्चर्मोदकगन्धि: कुणपगन्धिर्वा स्तब्धकर्णलाङ्गलकरनपनः कूजन्विनमति यवसकवलकुवलपल्लवांहार % धनुराकारमध्यस्थो नाति पाठः कपुस्तके । १ खू. °ने वृद्धपाठे क्षु° । २ ख. अतो निपथा ॥ ३ ख. °मानः श्रृं* ॥ ४ ख. °गात्रो व° ।