पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.वमथुरोमाध्यायः ] । `दृस्ष्मयुर्वेद**ं १५३ दधित्थं पिप्पलीं चैव मरिचं च प्रदापयेत् ॥ जम्बूप्रवालमरिचं यष्टयाहूं नीलमुत्पलम् ॥ १३ ॥ पिण्डोsयं मधुना सार्धे क्षौद्रेणेव दुरालभाम् ॥ शिरीषपल्लवान्क्षुण्णान्युक्तांख्रिकटुकेन च ॥ १४ ॥ मधुना भोजयेन्नागं क्षिमं वमथुनाशनम् ॥ मदिरां मधुसंसृष्टां पाययेच चिरस्थिताम् ॥ १५ ॥ कषायं कटुकं तिक्तं कारयेत्पानभोजनम् ॥ संनिपातोद्भवः सर्वैस्तुल्यलक्षणसाधनः ॥ १६ ॥ कीर्तितो दोषज्ञो ह्येष आगन्तुरथ वक्ष्यते ॥ धृश्विकं कृकलासं वा सर्प शतपदीमपि ॥ १७ ॥ मण्डूकं प्रेवलाकं वा कीटानथ विषान्वितान् ॥ अज्ञानात्कवलैः सार्धं यदि भक्षयति द्विषः ॥ १८ ॥ जायते वमथुस्तस्य तेन जीवति वा न वा । जहाति सद्यः प्राणांस्तु भक्षयित्वेोरगं द्विपः ॥ १९ ॥ वारि लोहितसंसृष्टं विशुद्धं वाSपि लोहितम् । यदि मच्छर्दयेन्नागो न.स जीवति तादृशः ॥ २० ॥ नांलं मच्छर्दयेद्वारि यदि तच सपिच्छिलम् ॥ विषजग्धं वदन्त्येनं तस्य नास्ति चिकित्सितम् ॥ २१ ॥ पूतिकां च विवर्णा वा कृष्णां वा पूतिगन्धिकाम् ॥ अजस्रं स्रवते धारां तमसाध्यं विनिर्दिशेत् ॥ २२ ॥ उष्णां प्रस्रवते लालां यवसं यदि स्वाद्वति ॥ 躺 अविवणांमपूतं च स तु शक्यश्चिकित्सितुम् ॥ २३ ॥ पलानि लवणात्पञ्च विंशतिं च रसाञ्जनात् ॥ लामजाच्च बृहत्योश्व नागरात्सिन्दुवारितात् ॥ २४ ॥ तन्दुलीयकमूलीच नागराद्रजनीद्वयात् ॥“ तेजोवत्याश्च कुष्ठाच्च रोधाचेवेलुवालुकात् ॥ २५ ॥ पिप्पल्येलाहरेणुभ्यः मियङ्गुभ्पः कुटन्नटात् । अर्धाढकीयान्भागांस्तु गृहधूमाच्च संहरेत् ॥ २६ ॥ सक्षौद्रं चूर्णमेतेषां नवे कुम्भे विनिक्षिपेत् ॥ सजिह्वातालु सगदं मुखमेतैः प्रलेपयेत् ॥ २७ ॥

  • e

१ क. प्रचलाकं ।