पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । 0. १५१ वातपित्तप्रकोपादजीणीम्लविदग्धस्त्रक्षाहारस्णेध्र्वमेवार्नुश्रित्य पिटका भक्न्त्युष्णा नेत्रानुगताः, तंस्मिनुन्मीलयितुमशक्तः । अर्धाक्ष्णोर्वा पश्येत् । तं ‘पिटकाक्षम्' इत्याहुः ॥ तस्य चिकिसितम्–मधुसैन्धवाभ्याँ लेखनम्। श्रीपणीविरुणानि चोदूखले क्षोयित्वा तस्मिन्विश्रा(स्रा)ठय तोयमजाक्षीरयुक्तः परिषेक: । मधुसेन्धवजप्याहुरोधैरञ्जनम् । तस्येदं भैषजैयम्, मधुसर्पिभ्यमञ्जनम्, घृतमण्डेनाभ्यङ्गः शिरोनयनस्य । पानभोजनानि नस्य कर्म च कुर्यात् । निवाते स्थाने र्शय्यां वाऽस्य करीषेण मुखामसंबाधाम्-इति ॥ इति पिटकाक्षः ॥ तत्र श्लोकाः बेलं हि मुँलं राज्यस्य चतुरङ्गमिहोच्यते । तत्रापि च गजाः श्रेष्ठाः विज्ञातव्या नराधिप । तेषामिन्द्रियरक्षार्थ यत्न कुर्याष्ट्रिचक्षणः । इन्द्रियाणां हि सर्वेषां चक्षुरेवोत्तमं स्मृतम् ॥ अन्धत्वात्सर्वनाशः स्याद्वारणानां विशेषतः ।।' तस्मात्सर्वात्मना कार्पमुत्तमेन्द्रियरक्षणम् ॥ इत्यक्षिरोगा विधिवत्सनिदानचिकिसिताः । छृच्छते रोमपादाय विँशति: एरिकीर्तिताः । महारोगमिति मया यत्ते स्थानं प्रकीर्तितम् । तत्समाप्तमिहाध्याये प्रथमं शाश्त्रनिश्चयात् । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेsक्षिरोगाध्याय *एकोनवॆिशः (पोऽष्टादशः) ॥ १८ ।। समाप्तं चैतन्महारोगस्थानं प्रथमम् ॥

  • ‘एकोनार्वेशः' इति त्वसंगतमेव प्रतिभाति, पूर्वं संग्रहाध्याये प्रथमस्थानेऽप्टादशानामेवाध्यायानां परिगणितत्वात्। प्रसङ्गतो ज्वरहेतुविनिश्चय-खेद-शान्तिरक्षाध्यायानामधिकानां सत्त्वेऽपि ‘ज्वरहेतुविनिश्चयाध्याये संख्याङ्कोल्लेखः, खेदशान्तिरक्षाध्याययोर्न इत्यत्र विनिगमकाभावात्। w

१ क. °नुसृत्य । २ क. तन्निमील° ॥ ३ क. शय्यायां ॥ ४ क. ख. लोकः- । १ क. बलेिं । ६ क. मूत्रं ।