पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/159

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ पालकाप्यमुनिरिचितो- [१महारोगस्थाने तत्र श्लोकौ असाध्यः शोणितश्रा(वा)वः पूयं वा श्र(स्त्र)वते यदेिः । न तत्र कुयोद्भेषज्यं तत्र सिद्धिर्न विद्यते । । विपरीते तु कर्तव्या क्रिया गजहितैषिणा । यथोक्तौषधकल्पेन सोपचार: प्रयत्नतः ॥ इत्यक्षिपकिः ॥ स्रिग्धमधुरघनगुरुशिशिरलवणाम्लातिभोजनादव्यायामादानूपतृणकवलकुवलभक्षणाञ्च प्रवृद्धः श्लेष्मा *मारुतोद्धूतश्चक्षुरापन्नः श्वेतपटलत्वाय कल्पते । तं ‘पटलाक्षम्' इति विद्यात् ॥ तस्योपक्रमम्–त्रिफलात्रिकटुकलोधैलवालुकैः ससैन्धवैर्मधुमिश्रेरञ्जपेत् । इङ्गदाश्मन्तककतकफलमनःशिलासमुद्रफेनशङ्घनाभिसमुद्रमण्डूकीविहुमताम्रकनर्करजतमणिभिरञ्जनम् । उत्सन्नदृढप्ररुढपटलस्य चास्य सैन्धवलवणसूर्णलेखनम् । तेनासिद्धौ वत्र्मोद्धृत्य बिडिशैर्यथावच्छत्रेण पटलमथैनं छेदयेत् । तत्र श्लोकौ- . t, विवत्र्य नेत्रे नागस्य पूर्व सम्यग्वितानयेत् । एनं सामुद्रयन्त्रेस्तं बिडिशैश्च ततो लिखेत् ।। पूरयेन्मधुसर्पिभ्यामथैनं वस्रसंवृतम् । सप्तर्रात्रस्थितं चाक्षि पूरयेद्श्नयेत्ततः ॥ इति पटलाक्षः ॥ अथाभिघातादूर्ध्वं तिर्यग्वारार्जिदण्डाकृतिर्नयनमावृत्य तिष्टति । तमन्ये “दण्डाक्षम्' आहु: । ‘र्नलिका(क्ष)म्' इत्यपरे । तस्यपूर्वववद्विवत्र्य नयने बिडिशेनोत्क्षिप्य शलाकया विद्ध्वाऽत्रेणापहरेत् । पश्चमूलयोर्निष्काथेन मधुरगणविपकेन् पयसा च घृतं पक्त्वा नस्यकर्म तपैणं चास्य कुर्यात् । समुद्रफेनशङ्खसैन्धवसर्जनिर्यासैर्मधुसर्पिर्युक्तैरञ्जर्न कुर्यात् । तत्र श्लेोक: अञ्जनानि यथोक्तानि तर्पणोलेपनानि च । अवस्थामथ विज्ञाय तत्र कर्म समाचरेत् ॥ इति दृण्डाक्षः ॥

  • ‘मारुतोद्धूतः' इति भवेत् ।

१ क. तेन सिद्धौ ॥ २ ख. °रात्रिस्थि° । ३ ख. नीलकाचम् ॥ ४ क. °द्विवृत्य न° । ९ क. °णालोकना° ।