पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/157

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ पालकाप्यमुनिक्रिषितो- [ १ महारोगस्थाने शमार्ण व्रणीभूत द्विव्रणीयवदुपाचरेत् । नेत्रयोश्वास्प पठलचिकित्सा कार्या । अथ विश्रुद्धमपनमुपश्रृढव्रणं चैनमुपसेचयेत् । नस्यं देयं चास्य पञ्चमूलद्वयनिष्क्वाथेन मधुरगणविपक्केन सर्पिर्मण्डेन । भोजयेचेनं मृगवराहकुकुटमहिषमांसरससंयुतं शाल्योदनमाव्याधिप्रमोक्षात् । अथ वैद्यो द्विरदं प्रसंन्नत्वग्रेोमनपने समुपरुढव्रणं दर्शयेन्नरेन्द्राय, इति । तत्र क्षेोक: विद्युद्वारिहतं नाम पित्तानिलसमुद्भवम् । साधयश्नेत्ररोगं यः पूज्यः स्यात्स भिषग्वरः ॥ इति विद्युद्वारिहतः । पथि तप्तपांशुवाळुकोपलवति बलवदूष्मपरिगतसर्वशरीरस्य वार्यलभमानस्य स्वेदोऽन्तर्गतो नेत्रावरोधी भवति। तमाहृतदृष्टिमसाध्यम् ‘ऊष्मापरिगतम्' इत्याचक्ष्महे ॥ तत्र श्लोक:- 34 ऊष्मापरिगताविष्टमक्षि नागस्य दूषितम् । 感 तद्दृष्ट्वा वर्जयेद्वंद्योऽसाध्यमित्येव शास्त्रवित् । इत्यूष्मापरिगतः ॥ तीक्ष्णोष्णाम्ललवणक्षारकषापकटुकविषमविरुद्धभेोजनाच्च वातपिते प्रकुपिते हस्तिनस्तस्य शिराभिश्रूर्ध्वमागत्याक्षि छेदयतः, तत् ‘वस्मैक्लिष्ठम् । तस्य विज्ञानं श्रवणपाको दूषिकोद्गमश्च भवति वर्त्मनः । तस्य. साधनमुपदेक्ष्यामः-काश्मपॉशीररोधकशर्कराद्राक्षादारुहरिद्राभिरञ्जनम् i पयसां वाssश्चोतनम् । त्रिफलां च मधुसंयुक्तामञ्जनं कुर्यात् । भेषज्यविधिरस्य व्याख्यातः ॥ तत्र श्लेोक: अनया क्रिपया युतं वत्र्मक्लिष्टं पथाविधि । साधयंन्सिद्धिमाप्नोति कर्मसूत्रविशारदः । इति वल्मैक्लिष्ठम् । मधुराम्ललवणभोजनाच्छ्रो(त्स्रो)तसा कफपित्तसंभवेन पवनोत्पीडितेनानिमिषतेौऽधिकं छाद्यते दृष्ठि: ॥ पर्कं चाश्रु(स्रु)पश्र(स्र)वति तं ‘श्रो(स्रो)तोन्धम्' इत्याचक्ष्महे ॥ चिकित्साsप्पस्य-न्यग्रेोधोदुम्बराश्वत्थसुक्षमेषशृङ्गीकुमुदनलिनोत्पलाशकु 象 १ क. “सङ्गत्व” । २ क. “साऽवश्चेो” ।