पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदँः । ૨૪૧ लकुवलानामन्यतमेनोद्धृष्य सुप्रक्षालितशिरर्स व्यपगतोष्माणमानयेत्स्थानम्, प्रतिच्छावयेच कवलैरिति । अत्र श्लोकः अवेक्षितव्या द्विरदाः सततं परिकर्मिभिः ॥ बन्धुस्नेहेन संयुक्तैर्हृदयैः कृमवर्जितैः । तत्र केचिभितप्तमज्ञानस्वराभ्यां द्विरेमविगाहयन्ति सलिलम् । ततोsस्य स्वेदनिरोधात्सलिलपानादूष्मणश्चाप्रमोक्षाद्धर्मपरिगतदेहत्वादनिलः प्रकुप्यति । अथ पवनकोपाच्छेषदोषप्रकोपः । तत्राज्ञेयत्वात्पितरक्तमादायानिल ऊध्र्वमागत्य शिरः संतापयति । तत्संतापाद्श्रुगमनमवगूहनं च नेत्रयोर्भवति । कटवदनकर्णकरगुहाभागपाकः, तस्य मुकुमारप्रदेशपाकश्च स्यात् । प्रस्तब्धकरकणंमतिमानः पर्यश्रुरत्यर्थे भवति । तस्य यदा नेत्रयोः पटलमुत्थितं बह्वलमनल्पपरिदोषमनश्रु विगतोष्म च भवति,(ॐतदसाध्यं विद्यात् । विपर्यये साध्यम् । अथ पदेशानामस्येकरात्रं द्विरात्रं त्रिरात्रं वा शूनभावः स्तम्भश्च भवति) तृतीयचतुर्थयोरह्नोः स्फोटोद्गमस्त्वग्भेदश्च भवति । .. 演 अत ऊर्ध्वं तत्र च साध्यमुपाचरेत्, सात्म्यसत्त्वंदेशकालवयःपकृतिविधिज्ञो वैद्य एभिरुपक्रमैः-तं निवातमगारं प्रवेक्ष्य दधिर्मेस्तुसौवीरकमृदितेन सर्पिषाऽभ्यज्य तत: पर्युषितजलपूर्णाश्चन्दनोशीरसारिवाकंजल्कसंयुक्ताञ्शिरसि घटान्नुश्रोतयेत् । पद्मकरोधमधुकमृद्वीकोशीरशर्करामञ्जिष्टाचन्दनसारिवायपौण्डरीकहीवेरतगरपत्रामलकविभीतकहरीतकीसितकर्णिकानां शीतकषायपरिषिक्तनयनं प्राक्सूर्योदयाज्जलमवगाहयेत् । तत्र चेनमनुहृत्तं यथाकालं मुस्त्रमः वस्थाप्य पुनरुत्तार्य बहिरक्ष्णोस्तिलकरवीरामलकचन्दनकशेरुकबिशमृणालीत्पंलसारिवामधुकनलक्ञ्चलकुमुदकहलारतामरसमक्षिष्ठाप्रपोण्डरीकर्होवेरतगरपत्रैलालोधोशीरमांसीक्षीरीणां त्वग्भिः क्षीरपिष्ठाभिरालितनयनं पूर्वौतेन सर्पिषाऽभ्यज्य प्रच्छन्ननयनमवस्थापयेत् ।'प्रदापयेच्चास्मै भव्यपारापतमृद्वीकापनसदाडिमामलकलकुचपळूषकपीलुपियालबदरराजादनसंयुक्त शकुमन्थं सशर्करं यानि चान्यानि शीतानि तेषां त्वग्रसैः कसेरुकोत्पलबिसमृणालेक्षुवालिकाः सर्वे च यवसमीदृकं मत्स्यण्डिकागर्भमाहारयेत् । तैश्च पदेहः । अथवा-वेतसार्जुनकदम्बोशीराजकर्णक्षीरवृक्षतिलकरवीरोत्पलपद्मकल्कैः सघृतः प्रदेहः । अथ विगतोषमणः सर्पिषा मधुना चाञ्जनं कार्यम् । अजाक्षीरेण शणबॉर्जमधुसर्पिर्युक्तेन पूर्वेौक्तैश्वौषधैः सृ(शृ)तशीर्तेः परिषेक सदा भवेत्। तत्र दृष्टिविगतो* धनुराकारमध्यस्थः पाठः कपुस्तके न ॥ १ क. °सं विग° । २ क. °मश्रु सौ° ॥ ३ क. °षेकयेत् । ፃ ፄ