पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*99 पालकाप्यमुनिविरवितो- [ १ महारोगस्थाने तस्य सिताजकर्णप्रपौण्डरीकमधुककालानुसायरोिधैः क्षीरेणाssजेन संयोज्यावश्वोतनम् । हृतोष्मणश्वास्य मधुसैन्धदसंयुक्तेन नवनीतेनाञ्जनमिति समानं पूर्वेण । पपसश्च परिषेक: । गोज३ाक्रुत्काण्डशः कल्पितं पालाशपत्रपरिवेष्टितं वह्रिसिद्धमञ्जर्ने कुर्यात् । वटग्ररोहचन्दनदेवदारुहरिद्राप्रपौण्डरीकसारिवारोहिणीकालानुसार्योशीरपिधैर्यधुसंयुक्तैरञ्जयेत् । रसाञ्जनतरुणोदुम्बरमधुकसितकणकैः पिष्टैः क्षौद्रघृतसमन्वितैरञ्जयेन्निष्पेषहृतम् ॥ तत्र श्लोकः निष्पेषहतमित्याहुर्वारर्ण तु चिकित्सकाः । यथोक्तैसाधुकारी च सिद्धकमां मुपूजितः । इति निष्पेषह्णतरोगः । अशनेः संनिपातनिरीक्षणाद्दिपस्य व्यापद्यते दृष्टि: । मांसपेशी च निष्टब्धता च भवति तं प्रत्याख्येयं ‘विद्युन्निपातहतम्' इत्याचक्ष्महे ॥ तत्र श्लोक: विद्युन्निपाततश्चक्षुर्हतं यस्य तु हस्तिनः । असाध्यमिति तं विद्याद्दृष्टा च परिवर्जयेत् ॥ इति विद्युत्रिपातहतः ॥ अथाङ्गपतिरवेक्ष्य द्विरदानश्रुपरिगतलोचनान्पककटकर्णकपोलोष्ठप्रतिमान्भ। गवन्नमुवाच पालकाप्यम् –‘भगवन्को नामायं व्याधिः, किमात्मक:, कथं नोत्पद्यते, किं वाऽस्य लक्षणं चिकित्सितम्’ इति । अथ ऋषिरुवाच-'राजन्विद्युद्वारिहतो नामैष व्याधिंवांतपित्तात्मकः शीताभितापप्रभवः परिकर्मापचारात्प्रादुर्भवति । तस्याभितापसंस्थानघर्माध्वगमनभारवहनाग्नितपनमुष्णे चातिकर्मप्रयोगात्, गजसंनिपाताच्च स्नेहावसिक्तस्य घर्मावस्थापनमतिकर्मप्रयोगशारदस्येति ॥ ' तत्रैवमादिभिस्तप्ो गजः चाम्पति, करवदनाभ्यां वमथुमुत्सृजति, परिवीजते दंशमशकावृत इव व्यक्तश्रवणकरलाङ्गले || तथाविधमवेक्ष्य द्विरदं वैद्यस्थानस्थं पैक्ष्यापक्ष(?)मुभयतो लब्ध्वाऽलानमবুন্টুন । अथैनं विगतवमथुक्लममवेक्ष्येोत्थेोप्य शिशिरपङ्कजवालुकापांशुभिरवकीर्य मॆकामं जलकुवलकर्दमहरणेषूत्सृजेत्, हरितं च तृणमुपाहरेत् । अथैनं विगतश्रममवेक्ष्य सलिलमवगाहयेत् । तत्र चैनमनुवृत्तं तृणेकूर्चान्दुककाष्ठकव १ क. क्षीरेणाऽऽज्येन ।। २ क. ॰क्तमधु” । ३ क. ॰भिर्वेतैते पि१ । १ स्व. पक्ष्मयक्ष्म मु” । ९ क. °त्थाय शि° । ६ क. °णवर्चेदुक° ।