पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः.] हस्त्यायुर्वेदः । १४३ तस्य लक्षणम्-कछुषपर्यश्रु रक्ततारकं परिशूनान्तं गुरुमेक्ष्यं नयनं भवति । भिशे प्रथमे पटले नयनपरितोषः, ततः श्रा(स्रा)वः, इपावता गुरुत्वमुष्णता व भवति । द्वितीयस्य चानुपटलस्य भेदे पिच्छिलफेनोदकवर्णपरिश्रा(स्रा)वा । तृतीये सवेदनं पीतारुणत्वं च । चतुर्थे पटलेऽत्पन्तवेदना रुधिरश्रा(स्रा)वो नयनविनाशाश्च भवति । तत्र श्लोकाः प्रथमे नेत्रयो राजन्सरागं तीक्ष्णवेदनम् । सम्एकपच्छाद्य दृष्टिं वा भूयश्चास्य प्रवर्तयेत् ।) सर्वत्र च परीदाहः श्वयथुः संनिमीलनम् । वेदना दृष्टिनाशश्व परिभावश्व लक्ष्यते ॥ द्वितीये पटले भिन्ने कृच्छ्रसाध्यं विनिर्दिशेत् । तृतीये पटले भिन्ने पाप्पमत्र विनिर्दिशेत् ॥ चतुर्थे पटले भिन्ने असाध्यं संप्रचक्षते । , सव्रणं ध्रुश्छमुत्पन्नमसाध्यं तु प्रकीर्तितभ्रु ॥ सर्वत्र चिकित्सितम्-अस्य शलाक्या विवृत्य नयनं मधुसर्पिभ्यां पूरयेत्, । बहूशः क्षीरवृक्षाणां त्वग्भिर्जर्जरीकृताभिर्निशि पर्युषिताभिर्नवं कलसं प्रपूर्ये `तस्मिन्कळसे क्षीरमासिच्य द्वितीयेऽह्नि मश्नीयात् । निष्पन्नं नवनीतमुद्धृत्य तच्छतधीतं कृत्वाऽनेन मधुयुतेनाभ्यञ्जयेत् । अक्षिपरिषेकश्चास्याजार्क्षीरशर्क। रोदकैः शीतैः पपौण्डरीकमधुकापचकरॊधेोशीरमञ्जिष्ठाभिश्चान्तरिक्षोदकपर्युषि; ताभिः परिषेकपेत् । कुशयूलायलकांतलमञ्चिशेशीरकलँकैर्बहिरालेण्पेत । आजेन पयसा भद्रदारुमुस्ताम्रपौण्डरीकमधुकैर्घृतं सिद्धं तर्पणं नस्यं च दृद्यात् । तरुणोदुम्बरमधुकदेवदारुमक्षिष्ठाचन्द्रनकालानुसार्याकल्कैर्मधुसंयुक्तैरञ्जनम् । अथ थकृता बिन्दुर्वा स्यात्, पांष्टमधुघृतसैन्धवैर्लखनं शत्रेण वा ॥ तत्र क्षेोक:- o प्रतिनुश्नमिमे ठेयाधिमागन्तुं नेत्रसंभवम् ।। " साधयेत्कुशलो यः स पूजामर्हति पार्थिवात् ॥ इति पतेिनुन्नो नाम नेत्ररोगः ॥ करकर्णवितततरुतटविहतमक्षिनिष्पेषहतमित्याचक्षते ॥ तस्प निद्ानम्-उष्णाश्रुश्रा(स्रा)वः, श्वयथुर्वेदना दाहो गुरुत्वं रक्तता। संनिमीलनं चाक्ष्णो: ॥ १ क. °क्षीरे श° । २ क. अनेन ।