पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने विकारि भवति । नागस्य सर्वदोषोपद्रवात्सर्वलिङ्गमनुपक्रमाचास्य दृष्टिरुपहन्यते काचपटलाभ्यां तं ‘काचारूपम्' इत्याचक्ष्महे ॥ - चिकित्सितमस्य-तं निवातमगारं प्रवेक्ष्य शीतकषायशीतपटेन प्रच्छन्ननयनमवस्थापयेत् । अथाजस्रं परिषेचनैर्विगतनयनोष्मणश्वास्य कुर्यादेतेन विधिनाsञ्जनम्। लथुनसमुद्रफेनसैन्धवबृहतीपिप्पली: पृथक्धृथक्पेषयित्वा मधुकफणिजकरसकान्सनीलामलकगेपितैमैधुर्सवुकैरर्धमासस्थितमौदुम्बरे पान्ने सूक्ष्मपिष्ठां गुलिकामक्षमात्रां कृत्वाऽश्ननमभीक्ष्णशः कुर्यात् । अथवा-श्रो(स्रो)तोञ्जनसैन्धवविडङ्गहरिद्रामधुसंयुक्तश्रेष्ठमञ्चनमुपदिशेत् । उच्छन्नद्दढप्रख्ढस्य काचपटलस्य शत्रेण लेखनं कृत्वा शतधीतेन घृतेन पूरयेत् । अथ विशुद्धनयनमुपरूढव्रणं चैनमनुषेचयेत् । ततः पञ्चमूलयोर्निष्क्वाथेन मधुरगणविपकेन सर्पिर्मेण्डेन भोजयेत् । अथैनं मृगतित्तिरिलावकानां मांसरसेनाssव्याधिपमोक्षाच्छाल्योदनं भोजयेत्।। अथ वैद्यो द्विरदं प्रसन्ननयनमुपश्रृढव्रणं दृर्शयेन्नरेन्द्राय ॥ इति काचाक्षः ॥ , अथ नायंप्रेक्षी । रात्रिजागरणादत्पध्वगमनादतिभारोद्वहनात्सळिलतरणात्क्षयाच्च रोतसः; दौर्बल्यादतिप्ररोधाच्च कटुकषापविषमविरुद्धभोजनाच्च वातः प्रकोपमापको नयनवहा शिरा निरुणद्धि । ततोऽस्य दृष्टिः प्रच्छाद्यतेऽस्वच्छळ्पा च भवति । उचेः पादान्विहरति । संज्ञया यातारमनुव्रजति । नायं प्रेक्षत इति नायंप्रेक्षी । , अथास्य भेषज्यम्-तगरमधुकचन्दनैर्धृतमिश्रेधूपयेत् । पर्यागतान्यामलकानि पिष्ट्रा क्षीरं च कलसे समावाष्प दधि जातरसं प्रमथ्य नवनीतमुद्धृत्य पचेत् । चन्दनहीवेरमधुककालानुसारीहरिद्रामक्षिष्ठारोहिणीपुनर्नवाकल्कैः साधुसिद्धमपहृत्यानुषेचनं कुर्यात्, नस्यकर्म च । तस्य च मधुघृतसमभागसंयुक्त त्रिकटुकमधुकपिष्टमञ्चनं भासास्थिकेशर्कास्यरजतकुकुटाण्डकपालान्यैकध्यं कृत्वा पेषयेत् । ततः श्रुद्धताभ्रकपाले निहितं पिहितमन्तर्धमां मिर्षों कारयेत् । ततस्तया वाजिमूत्रपिष्ठया विहितमञ्जनं साधयेनायंपेक्षी वारण इति। तत्र श्लेोक: एतेन विधिना वेद्यः पटुर्लघुपराक्रमः । साधयेदृष्टकर्मा च नायंपेक्ष्यारूपमामयम् ॥ इति नापंप्रेक्षी ॥ प्राजनादुशशलाकाकाष्ठाभिघातादतिकण्डूयनात्प्रतितोदनाच्च प्रतिनुत्रः प्रादुर्भवति ।