पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । । १४१ ततोऽस्य दृष्टिभागं वर्जयित्वा सैन्धवसूर्णेश्व सूक्ष्यपिछैः पूरयित्वा मधुसर्पिभ्यामवस्थापयेत् ॥ इत्येौकिी ॥ शीतकषायकटुतिक्तच्छक्षभोजनात्, रात्रि नागरणादिभिः प्रकुप्यति पवनः । स पकुपितो नेत्रयोरापन्नः करनयनमुखेभ्यः श्रा(स्रा)वयति पसक्तमुष्णमम्भः । तेनाक्षि दर्शनं न कुरुते । कुकुडाण्डसंस्थानां च नीलपीतश्यामवर्णानामन्यतमेन युक्त पिटिको जनयति । राजिभिश्व हरितश्यामाभिरावृतनेत्रो भवति । तम् ‘अण्डाक्षम्' इति विकारं विद्यात् । चिकित्सितमस्य-तं च पटलमेभिरौषधैरनुलिप्य भिपङ्कपग्रकमधुकतालीसपत्रकालानुसारीरोधेः कल्कपिष्टैः क्षीरमासिच्य कलसे व्यवस्थाप्य (*रजन्यां प्रातः प्रमथ्य नवनीतमुद्धृत्य चन्दनह्रीवेरमधुककालानुसारीकल्कै: सार्ध पचेत्। साधुसिद्धमपहृत्य शीतीभूतं नेत्रयोस्तर्पणम्। ततोऽस्य माषपिष्ठेन समन्तात्साधु परिचार्य वाक्सहस्रं सार्धं वाऽक्षि(क्ष)णि क्षीरपरिषेचनं कुर्यात् । अथास्योढुम्बरशिलाटूनि मधुकरोधप्रपौण्डरीकहरिद्राम्रिफलाभिर्जर्जरीकृत्य नवघटे स्थितमान्तरिक्षोदृकेन रात्रिपर्युषितेन च नेत्रयोः परिषेचनं कुर्यात् । एतैरुपक्रमविशेषैरण्डाक्षः प्रशममुपगच्छति । . . इत्यण्डाक्षः । \ अथ गुरुभारगमनवधबन्धप्रतिसूर्यस्थानाध्वगमनादशमलोष्टशराधानवताँ पथां मर्दनाद्वा मिथ्या शिरसि दण्डाङ्कुशाभ्यामभिघातादतिप्रवातस्थानाद्रक्तपवनकफपित्तसंनिपातानां प्रकोपात्पर्यश्रुता भवति ॥ - अथ नयनमनिलदोषात्परिशुष्कवर्त्मरक्तस्रुक्षपर्यन्तं घृष्यमाणमिव शार्केराभिर्मेन्दोष्माश्रु विस्रजति । भवति नृ शिा३िारजलनिषेवणादतिगुरुवेदृनम् , पित्तोपद्रवात्परिदह्यते नयनमग्रिपरिगतवद्भवति । भवति च पीतरक्तारुणानां वणोनामन्यतमवणम्, विऴुज्ञति तोयमुष्णमजस्रम् । सूर्योदये बलवती चास्य वंदना भवति । रक्तोपद्रवाद्रक्ताभिष्यन्दि च भवति । कफोपद्रवान्नयनं प्रलम्बत ईव शूनपर्यन्तं शिशिरपिच्छिलपरिश्रा(स्रा)वि गुरुदृष्टि पाण्डुतारकं पटल

  • कपुस्तके धनुराकारमध्यस्थः पाठखुटितः । प्रत्युत विद्युद्वारिहतप्रकरणस्थः ‘बहिरक्ष्णोः'-इत्यादि, ‘भोजयेचैनं मृगवराहं कुकुटमहिषमांसरससंयुक्तं शाल्योदनं’ इत्यन्तः पाठोऽस्ति ।

१ क. °टुकति° ।