पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने भैषज्यमस्य-पूर्वापरपरिक्षिप्तस्याविलस्य दन्त(न्ता)लानि तस्य *न्तिोांनेऽतिबद्धस्य चतुर्भिर्विडिशैर्नेत्रं निर्वृत्य नेत्रमांसचयं शलाकया विद्ध्वा शत्रेण च्छित्त्वा दोषापचयमपनयेत् । ततश्लेर्न सैन्धवचूर्णन मधुसर्पभ्र्या पूरपित्ता वस्त्रपट्टेन बधीयात्र्यहम् । ब्यहात्परं चास्य मुक्तनेत्रस्योदुम्बरामलक्पश्यन्तकावटप्ररोहार्जुनधात्रीत्वग्भिः सह कदलीफलशालूकानि संक्षुद्य सलिले रात्रिं वासयेत् । ततः परिषेकं कुर्यात् । अथवा प्रियुक्लर्माञ्चशदेवदारुत्रफलाक्षीरेणाssज्येन संयोज्य वस्रपरिश्रु(खु)तमाश्चोतर्न कारयेत् । अथवा त्रिफलारोधमधुकयत्स्यण्डिकैरान्तरिक्षोदकसंयुतैरेवाऽऽश्वोतनम् । अथवा-चतुरङ्गुलमूलेडगजफलैः सह कल्कपिष्ठरैजाक्षारसंयुक्तैर्घृतमण्डं विपाच्य नस्यं तर्पणं चाक्ष्णोः कुर्यात् । ( 'ततो दृष्टिशुद्धिः, व्याधेरुपशमश्च भवति । अथवा-दन्तीहूदीवेणुनलशरीष३यामाश्वेतासमुद्रफेनवॆदूपॆशङ्खकाचसर्जरसैः सह पेषयेत् । ततः सापैःक्षौद्रसंयुक्तैरक्षयेत् । मुहूर्ते चातीते निर्वापणार्थमक्ष्णोः परिषेकं पयसा कुर्यात् ।) अथवा-प्रियङ्खतगरहरीतक्यामलकभीितकहाँरद्वाशङ्गिनीचेतानलमूलनि कल्कपिष्ठान्यांजेन् पयसाऽञ्जनम् । एतेनाक्षिणी प्रकृतिस्थे भवतः । इति प्रावारकी ॥ विषमविरुद्धशिशिरगुरुकटुकषायरुक्षभोजनात्, व्यायामात्, व्यवायान्, अत्यध्वगमनात्, गुरुभारहरणतरणविहरणात्, अतिभोजनाञ्च कुप्पति पवनः करिणः । ( परिकुपित: स: ) तस्य शिराभिरूर्ध्वं प्रपन्नोऽस्त्रं विकारमाँपाद्यति । ततो वार्यच्छफेनिलमजस्रं श्र(स्र)वति, अक्षि च ऋक्ष३यावानवर्णं भवति । तम् “औदकी” इत्याचक्ष्महे ॥ तस्य प्रशमनार्थ बृहतीमूलोशीरकल्कसंयुक्त पयो निक्षिप्य दधि कृत्वा तन्मश्रीयात् । अथोद्धृत्य नवनीतं मञ्जिष्ठारोहिणीपुननेवाहरिद्राभिः सह सम्पक्पाचयेत् । सिद्धं शीतीभूतं तन्नेत्रयोः सततं परिषेचनं नस्यं च सम्यग्दृद्यात् । त्रिफलामधुरोधशणबीजहरिद्राप्रपौण्डरीकैरन्तरिक्षेोदकसंयुक्तैः परिषेकं कुर्यात् । परिषेकेणानेन नीरोगनयनो दृढदृष्टिश्च भवति वारणः । अथवा हस्तिनं यघ्त्रपित्वा त्रिभिर्दिवसैर्नयनं विवृत्य मांसोपचयं बडिशेनोत्क्षिप्य शलाकपा विद्ध्वा ........-.....-....سمسمم-س-....-......-..."

  • ‘दन्तोपान्तेऽतिबद्धस्य' इति भवेत् ।। f धनुराकारमध्यस्थः पाठो नैव कपुलके ।

१ ख. “द्दानेऽति° । २ क. °मूलैः स° । ३ क. °न्याज्येन । ४ क. “मायाति ।। ९ ख. ॰ञ्जिष्ठां रो९ ।।