पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । } १३९ स्थानाध्वगमनाद्विद्युक्षिपातदर्शनाद्दीप्ताग्निदर्शनादभिघातादनशनादत्यशनाद्विषमविरुद्धरूक्षभोजनाद्वातरुधिरकफपित्तसंनिपांतप्रकोपात्यादुर्भवन्ति नयनरोगा गजानाम् । (*तेषां नामानि तद्यथा-पावारकी, औदृकी, अण्डाक्षः, काचाक्षः, नायंप्रेक्षी, प्रतिनुश्नः, निष्पेषहृतः, विद्युनिपातहत:, विद्युद्वारिहत:, ऊष्मापरिगतः, वत्मँश्लिष्ठः, श्री(स्रो)तान्धिः, बुडुरः, अक्षिपाकः, पटलाक्षः, दण्डाक्षः, मुञ्जः, मुञ्जजालः, लोहिताक्षः, पिटकाक्षश्च, इत्येते विंशतिश्चक्षूरोगाः पोच्यन्ते गजानाम् ॥ ते षडाश्रयाः-वत्र्मभागसंधिभागशुक्लभागकृष्णभागदृष्टिभागसैर्वनयनाश्रिताश्वेति । तत्र-बुदुदी पटलाक्षः प्रावारकी वत्र्यक्लिष्टः पिटकारुयो वत्र्मा” श्रिताः । मुञ्जमुञ्जजालेोदकोरक्ताख्याः संध्याश्रिताः । ध्रुच्चभागाश्रितोsण्डाक्षः । काचाक्षनायंप्रेक्षिणौ कृष्णभागाश्रितौ । विद्युद्वारिहतोष्मापरिगतश्रो(स्रो)तोन्धा इति दृष्टयाश्रिता: | अक्षिपाकविद्युन्निपातहतदण्डाक्षप्रतिनुननिष्पेषहताः सर्वेनयनाश्रिताः । . . अतः , परं नेत्रर्जतिदृष्टिजात्यसाध्यासाध्यंनयनवपाधिनिदानसाधनानि व्याख्यास्याम: ॥ £). तत्र कलविङ्कमणिमाजरिवराहवायसवानरनकुलविश्वदाक्षपरिदग्धविच्छिन्नपिङ्गलाक्षऋक्षह्वयैक्षहुताशनाचैिःपभ्रुतयो नेत्रजातयेः । वेिस्तीर्णसूक्ष्मविच्छिन्नतिर्यगूध्वाँधोगतश्चुत्तानुद्धृत्तप्रभ्रुतयो दृष्टिजातयः ॥ तत्र-सितमसितं नलिं विगतोष्माश्रुनिभैश्ननि(:)स्रततारकाण्यसाध्यान्यक्षीणि भवन्ति ॥ 2 तत्र पावारकया उत्पत्ति निदानं चिकित्सितं च वक्ष्यामः ॥ विषमविरुद्धकषायभोजनात्प्रतिसूर्याष्ट्रवगमनाच्छिरसि च मिथ्यादण्डाङ्कुशाभ्यां ताडनान्निःसारतपा वा नेत्राणां पवनः स्थानाच्युतः कफपित्ते पूर्ध्वमापादयति नयनयोः । तस्य चक्षुः पाञ्छृणुते तेन पावारकी,॥ तेस्या निदानम्-खरकठिनरक्ता कण्डूपिच्छिलपरिश्रा(स्रा)वि च नपनं भवति । अथ च नयनं सलिलवत्पर्यश्रु भवति ॥ ४ क. °जातिदृष्टं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा° । ख. °जातेिं दृष्टिं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा” । ९ ख. *यः ॥ अवि” । ६ क. तस्य ।