पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने श्रीर्होः कान्तिः क्षमा दुर्गा पार्षती पुष्ठिरुत्तमा । स्वाहा शान्तिः छुधा चैव लोकधात्री त्वमेव हि ॥ ४१ ॥ अम्बिका हसते नित्यं भूतराक्षससेविते ॥ इमशाने भस्मलिप्ताङ्गः क्रीडते हृषभध्वजः ॥ ४९ ॥ हृतः सर्वैर्मेहाभूतेः सत्यं भूतैव वजसः ॥ अनेन सत्यवाक्येन वारणं रक्ष सर्वेतः ।। ४३ ॥ छृक्षत्वाच ततस्तेन भूषयेद्वारणं सदा । पूर्वोतेष्वेव भागेषु वैद्यः सततमुत्थितः ॥ ४४ ॥ स्वस्थं तु रोगिणं चैव तस्मान्नित्यं विभूषयेत् ॥ शालाद्वारे तथा स्तम्भे शय्याभागे तथैव च ॥ ४५ ॥ आरोग्यकरणी नित्यं भूतिर्देया हितार्थिना ॥ सततं च प्रकुर्वीत शान्ति स्वस्त्ययनानि च ॥ ४६ ॥ गुणा ये कीर्तिता भूत्यास्तांस्तेर्वच ललक्षयेत् (?) ॥ पाकलेषु यथोद्दिष्टं भेषजं यत्क्रियाविधो ॥ ४७ ॥ तत्सर्वं यत्नतः कुर्यादेवं रोगात्ममुच्यते ॥ सर्वेष्वेव तु रोगेषु नित्यं ३ान्ति प्रयोजयेत् ॥ ४८ ॥ १०४२ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने *शान्तिरिक्षाध्यायः ।। سسسس< x)′لاcس--ساجه अथ कदाचिद्गजशरणमभिगतमृषिवरमनलसदृशवपुषमभिवाद्याध्र्य तस्मै पद्ायाङ्गो' रोमपादः पप्रच्छ पालकाप्यम्-भगवन्विपुलबलसत्त्वशरीरवष्मेममाणानां गिरिशिखरजलदनिचपवपुषां गजानाम् ‘नयनविनाशात्सर्वविनाश:' इति कृत्वाऽनुमान्य प्रचोदयामि भगवन्तम्-इच्छामि विज्ञातुं कति कथं वा भवन्ति नेत्ररोगाः साध्या असाध्या याप्याश्वेति ॥ अथ ऋषिरुवाच-राजन्विशतिरिह गजानां नेत्ररोगा भवन्ति । ते द्विधादोषसंभवा आगन्तवश्चेति । तेषां संख्यां निािनं संभवं च श्रोतुंमर्हति भवान् ॥ तत्र स्वप्नातिभाराध्वगमनाद्वधबन्धनेः शिरसि ताडनादतिकर्मतः प्रतिसूर्प `* एषोऽध्यायः प्रायः पाकलाध्यायशेषभूतः । अतः संग्रहाध्यायेऽस्य गणना न कृता । अत्रास्य लेखफलं न स्फुटम् ॥ १ क. कीर्तिः । २ क. पुष्टिवर्धनी । ३ क. भूत्येव । ४ क. °वल° । ख. °वलक्ष° । ९ क. °तुमिच्छत्यर्ह° । سالاند