पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिरश्लाध्यायः ] ं हस्त्यायुर्वेदः । १३७ 3. (*बलिं च कलशांश्चैव सर्वास्तोये विनिक्षिपेत् ॥ कृतेनानेन विधिना पाकलात्तु विमुच्यते ॥ २७ ॥ ओषधानां च सर्वेषां मन्त्रं वक्ष्यामि भूपते ॥ यत्किचिदौषधं नस्ये पाने व कवले तथा ॥ २८ ॥ पलेपने च देयं स्यात्तत्सर्वमभिमन्त्रयेत् ॥ रसायनमिवर्षीणाममराणामिवामृतम् ।। २९ ।। सुधेवोत्तमनागानां भेषज्यमिदमस्तु ते ॥ दद्याद्नेन मन्त्रेण सर्वेमेवाभिमन्त्रितम् ॥ ३० ॥ ) अतः परं प्रवक्ष्यामि भूतिकर्मविधिं श्रुभम् । रोगिणेऽरोगिणे वाsपि भूतेि दद्याद्भिषग्वरः ॥ ३१ ॥ पवित्रान्सवैरोगघ्नाञ्शृणु सत्यान्गुणानिमान् ॥ न राक्षसा न गन्धवौ न पिशाचा न चोरगा: ॥ ३२ ॥ न यक्षा न च भूतानि रुद्रा रौद्रास्तु देवताः । हिंसात्मकास्तथा चान्ये क्षराद्या व्याधयस्तथा ॥ ३३ ॥ क्रुधा धर्षयितुं शक्ता भ्रूत्या नागं विभूषितम् ॥r कपोलयोस्तथा कुम्भे निर्याणे दन्तेवेष्ठयो: ॥ ३४ ॥ पक्षयोः पतिमाने च कक्षायां वं३ायोरपि । द्विपस्येतेषु चाङ्गेषु देयं भस्म सदा बुधैः ॥ ३५ ॥ व्याधिताव्याधिता वाऽपि भूषिता भस्मना सदा ॥ सृस्वं निद्रां निषेवन्ते निर्विशङ्का मतङ्गजाः ॥ ३६ । । यथा हि शशिनं दृष्ट्वा पद्मं संकोचमृच्छति ॥ भूत्पा विभूषितान्दृष्ट्वा ग्रहास्तद्वन्महीपते ॥ ३७ ॥ तदेव पद्मं स्रुपेस्य विकसेद्धि यथोद्ये ॥ तथा ग्रहा गदाश्वापि दृष्ट्वा नागं विभूषितम् ॥ ३८ ॥ पूजिता मुनिभिर्नित्यमारोग्यबलवर्धिनी ।। " । सौमनस्पकरीं चैव भूतर्देया हितार्थिना ॥ ३९ ॥ अभिमत्र्य महाराज मन्नेणानेन मैत्रिणा ॥ भूतिरक्षा श्रुभा मेध्या स्मृतिर्मेधा धृतिः श्रुतिः ।। ४० ॥“ ፃሪ

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

‘न्तचेष्ट१ । २ कि. मन्त्रवित् । 歌币。