पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/147

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ ASA SSASAS SS SAAAA SASAASAAAS o С पालकाप्ययुनिविरचितो- [ १ महारोगस्थानेशृतिः सूतिश्च मेधा च रक्षा शान्ति स्वमैषु ष ॥ ( .ā लेिख्रिस्त्वं जया लक्ष्मीः श्रीस्त्वं इगाँ सरस्वती ॥१३॥ ग्रहणरूपाणि पानीहं भूमौ दिवि चराणि च ॥ तेषां तु मतिघातार्थं रक्ष त्वं वारणं सदा ॥ १४ ॥ अत ऊर्ध्वं प्रवक्ष्यामि बलिकर्मविधिं ध्रुभम् ॥ भवेदृहतसंवीतो वैद्यः मुमयतः शुचिः ।। १५ ॥ सर्वगन्धैश्च माल्पैश्व रत्नैर्बीजैः फलैरपि ॥ मस्तकेऽभ्यल्पपिच्छाभि(?)मैधुना पायसेन च ॥ घृतेन भाजैतैर्मेधा श्रुष्कैर्मासैस्तथैव च ॥ संयोवमाल्यमैरेयैः घुरपां तु वलिर्भवेत् ॥ १७ ॥ (*सामान्ययज्ञं निर्वेत्पे भूयस्तु पश्यतो भिषक् ॥ रत्नैर्बोजैः फलैः पुष्पैः पूणौन्पतिसरान्वितान् ॥ १८ ॥ चतुरः कलशांश्चैव वारिपूर्णान्सर्वजोज़न (?) ॥ वारणस्य तु दन्ताभ्पां स्वावरोहमदक्षिणेत् (?) ॥ १९ ॥ भूपो निवेशयेद्वैद्यो मन्त्रेणानेन मन्त्रवित् ॥ देवराक्षससपाँश्च पिशाचा •गुह्यकास्तथा ॥ २० ॥ निशाचराटवेयाश्च नित्यं तु रक्षन्तु वारणम् ॥ नवग्रहा जलधरा दानवाः पर्वेतास्तथा ॥ २१ ॥ अन्तरिक्षगता ये च मुनयो वनदेवताः ॥ ओषध्यो ग्रहनक्षत्रा गजं रक्षन्तु देवताः ॥ २२॥ व्याधिपशमनं नित्यं कुर्वन्तु द्विरदाय च । दीर्धेमायुर्बलं वीर्यं दिशून्त्विह पूजिताः ।। २१ ॥) एवे र्क्त्वा विधिं सर्वे व्याधिपशामनं हितम् ॥ रक्षोघ्नं भोजनं दृद्यान्मन्त्रेणानेन मन्त्रवित् ॥ २४ ॥ पुरोडाशं यथा देवा आज्यं वा हुतभुग्यथा ॥ तथा पवित्रं रोगघ्नं भोजनं भुङ्क्ष्व वारण ॥ २५ ॥ भोजयित्वा यथान्यायं प्रदेशकुशालो भिषक् । तत्सर्वं विधिवत्कार्यं यदुक्तं वारणग्रहे ॥ २६ ॥ SAA AMSAASAASAA AA ASASASAS A SAS SSAS SSAS SSAS SSAS SSASAS SSAS SSAS

  • धनुराकारमध्यस्थो नास्ति पाठो गपुस्तके ॥

جمع.م.-یہ۔--- ہے۔ --۔۔اے۔وی۔ -- १ क. "ह दिवि भूमौ चरणं तथा । ते°। २ क. °र्जितो दध्ना°। ३ क. °या वलिभिभवे° ॥ ४ क. ज्ञात्वा ।