पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/145

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ t पालकाप्यमुनिविरचितो- [ १ महारोगस्थानेस्विद्यमानं विनाशं न गच्छति, तथाहि शरीरं द्रव्यरसैर्युतं स्नेहयोगेन स्विद्यमानं विनाशं गच्छति । यथा स्विद्यमानमस्निग्धं काष्ठं विनाज्ञां गच्छति, तथाहि शारीरं स्विद्यमानमस्निग्धं विनाशं गच्छति । तस्माद्रूयो भूयोऽभ्यक्तं नात्युष्णे नातिशीतले काले पूर्वाह्णे वारणं स्वेदयेत् । यथा च दोषाः स्नेहस्वेदैः पद्रवीभूताः श्रोतोमुखमापन्नाः शचैरपिहार्या भवन्ति ॥ यदा स्वेदेन स्विन्नगात्रं परिस्यन्दनमनवस्थितं मार्दवं लघुता वेदनारोगनिग्रहश्चेति, तं सम्यक्स्विनमिति विद्यात् ॥ छविस्फोटनं दाहं शोफं मांसपाकः शोणितमो(मे)हित्वं रोमवालाश्व शीर्यन्ते शय्यानभिनन्दीं नाभिनन्दति, तृष्णा मूर्छा चास्य भवति, तभेतेलैिङ्गेरतिस्विन्नं विद्यात् । न विकारप्रशमः, दोषान्प्रच्यवन्ते च्युता वा सीदन्ति, तीव्रा च वेदना गात्राणां परं मार्देवं गुरुगात्रगमनं चेति तमस्विन्नं विद्यात् ॥ तस्मादस्विन्ने हितं शाश्वमविचारयत् । दु:स्विने न व्याधेरुपशमो भवति । अतिस्विने च मदेहः । पद्मकिंजल्कोशीरक्षीरवृक्षकषायैः पयोदधिमधुसंयुतैः सचन्दृनॆः शीतैश्चान्यैश्च शतधैौतेन सर्पिषाऽभ्यज्य नागं परिषेचयेत् ।। ३ीतश्च प्रदेहैः कर्दमोशोरसंयुक्तैः सशिरस्कमा न्खं बहलमनुलेपयत् । शिरस्थांश्वोदकुम्भान्परिस्रावयेत् । यवसकुवलभक्तानि शीतानि दापयेत् । स्थानं च मुशीतं वा प्रवातं कुर्यात् । पितमूछायां यदुक्त तत्सर्वं योजयेत् । अस्विन्ने पुनः स्वेदे च यथेच्छं विधिवद्भिषकुर्यात् । शोणितमोक्षणं च पैत्तिकोत्तरं वारणं मेदुरिणं स्थूलेच्छ्रासं धातुक्षीणं मण्डॉलदष्टं विषजग्धं लालाश्ना(स्रा)विणं कृमिकोष्ठिनमतिनीतं च हस्तिनीं गर्भिणीं षङ्घर्षपूर्णांश्च विकारान्न स्वेदयेयुः । तथाऽभिघातसमुत्थः श्वयथुः प्रमादात्स्वेदृकारणात्, गात्रस्तम्भो षिह्वलगमनं चेति तं निष्कम्पं विज्ञाय ततः शीतैः पदेर्हेरुपक्रैमेत ततः शोणितविश्रा(स्रा)वं वापीस्वेदं वा यथायोगं पुनर्दद्यात् ॥ यदा तु कफपवनसंमुद्भवेन व्याधिना पीड्यते नागः, तदाऽस्य तीक्ष्णोष्णकटुपत्रभङ्गव्यामिश्रेण तोयेन स्वेदः परिषेकश्च कार्यः । तस्माद्याधिमश्ामे स्वेदपरिषेकोपचारादत्यर्थ वारणस्य पत्तमुर्दार्यते । तस्प लक्षर्ण वमथुर्मुहुर्मुहुरतिमत्रं परिक्षिपति परिदझते मारुतेर्वीज्यमानः प्रसारमुपगच्छति । एवं स्वेदः परिषेकश्च शीतलश्च कार्यः । ततः संपद्यते सुखी वारणः । तत्र लोक: به سبب تیمتی میبایست یعی مجمععاع جسمیهما SSAS SSAS SSAS SSAS SSAS SSASAS SSAS SSAAAASAASAASAASAASAASAASAASA SAAAAS AAASASASS १ ग. च्यवन्ता । २ ग. पुनर्न दद्यात् ।