पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खेदाध्यायः।] हस्त्यायुर्वेदः । १३१ अथाष्टादशोऽध्यायः ।। भूयोऽङ्गराजः मोवाच पालकाप्यम्-‘भगवन्ये त्विमे द्विरदृपतयो वातंश्लेष्यविकारै: सगदामन्यास्तम्भद्रोणीकावच्छन्नगात्रापरहस्तग्रहोत्कर्णकस्तम्भादिभिः पीड्यन्ते बहुँविधवेदनागुरुत्वादुश्चिकित्स्या दृश्यन्ते तेषामुपशमनार्थ कतिविधः स्वेवः, कः स्वेदोपचारः,तथा रक्तपित्तविकारे वक्रविकारेषु बहुविधोपयोगाच्छीर्तक्रियाविधिश्वेह भगवता विकल्पिताः, तेषां कथमसम्पकिस्वन्नातिस्विन्नानां लक्षणं विज्ञेयं भवति । कथं स्वेद्याश्च हस्तिनो विज्ञेयाः । कः स्वेढ्काल:, के च ते स्वेदिगुणाः । एतत्सर्वं भगवन्वक्तुमर्हसि । ततः मोवाच भगवान्पालकाप्प:-इह स्वलु भो(ना)गानामनेकविधाः स्वेदाः । तद्यथा-वापीस्वेद:, भङ्गस्वेद:, शं(सं)करस्वेदः, फालस्वेदः, पिण्डस्वेदः, नाडीस्वेदः, स्नेहस्वेदः, पुरंीषस्वेदः, कूपस्वेद:, घटीस्वेद:, अस्थिस्वेद:, मांसस्वेदः, मृत्तिकास्वेदश्चेति । तेषामुपचारं वक्ष्याम: । .. * तत्र वापीस्वेदः वापीमपि विधायाऽऽयामविस्तरेयेथाहस्तिप्रमाणां मुस्वावतारां दृढतरां खानयेत् । तामिष्टकाभिईढतर्टी कारयेत् । एतामच्छिद्रां बन्धयेत् । मुधोपलिप्तां कृत्वा तत्र तोयं प्रक्षिपेत् । संपूर्णतोयामग्निवर्णेश्व लोहगुडपाषाणैः पानीयं तापयित्वा वारणं श्वयथुपीडितमवगाह्य पत्रभङ्गानेतान्प्रक्षिपेत् । अशोककरवीरवशिरवमुकान्खण्डशः कल्पयित्वा शल्लकीक्षवकनिर्गुण्डीमधुकवासन्तीबृहत्यंथुमतीपृष्टिपर्णीगोधुरकशोभाञ्चनकमधुशिर्युमुरसारोहीतकार्कबिल्वाग्निमन्थवर्षाभूद्वपशतावरीकुवेराक्ष्यपेहिवातारलुककुलिङ्गाक्षींनीपासनधातकीकर्णिकारकपित्थास्फोताश्वकर्णनवमालिकापाटलाश्रीपणांस्वदिरारग्वधाटरुषकाजकर्णतकौरीशैौर्यकाश्मन्तकपलाशटिण्ट(तिन्दु)कानाम्, एवमादयो ये-चान्ये वातघ्रा वृक्ष गणाः, तेषां च पत्रभङ्गैस्तिलपिष्ठलवणकिण्वसंयुतैः सुखोष्णेर्वारणमेभ्यज्य वाप्यां परिषेचयेत् । ततो यथायोगं स्वेदयेत् ॥लोहगुडपाषाणांश्च भूयो भूयोऽनिवणोन्कृत्वा स्विद्यमाने मातङ्गे वाप्यां प्रक्षिपेत् । तस्मादेष वार्षीस्वेदः ॥ एतानेव पत्रभङ्गान्कपालभ्रष्टान्कृत्वा तत्र वालुकाः पक्षिपेत् । तत एवमेव च पत्रभङ्गान्कपालभृष्टवालुकागर्भान्मुखोषणान्कृत्वा पाणिभ्पो पुन: पुनः परिमार्जयेत्स्वेदपेत् । ततोsभ्यज्य सगदामन्योरःकण्ठगलकपोलगात्रस्त#भान्यथायोगं वा लिप्त्वा भङ्गस्वेदेन स्वेदयेत् । तस्मादेष भङ्गस्वेदः कार्यः । । १ ग. °तदोषैर्विका°। २ क. °हुवे° । ३ ग. °तत्क्रिया° । ४ क. °युसिर°। १ क. °मभ्बुक्ष्य वा° ।