पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने देहिनां शोणितं विद्धि प्राणायतनवर्धनम् । मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् ॥ ये चैषां प्रलेपा उद्दिष्टाः, तैश्च यथायोगं यथादोषं वारणमामुखनखेभ्यः प्रलेपयेत् । शस्रकर्मोपजातांश्व व्रणान्प्रभेदनसमुत्थांश्च द्विव्रणीयोपचारेणोपक्रमेत । इाोफानां च शैथिल्यं दोषाणामपकर्षणं दाहोपशमश्च भवति रक्तमोक्षात्, तस्माच्छोणितमोक्षणं कुर्यात् । द्रोणीकशोफस्य निदानं लक्षणं चिकित्सितं च स्थाने द्वितीये वक्ष्यामः । तत्र श्लोकाः शोफस्य द्विविधा सिद्भिरिति मे निश्चिता मतिः । विलीयते वाऽप्पङ्गे च 'व्रणीभूत्वाऽथ शाम्यति ॥ तस्मादालेपनैः स्वेदैः प्रच्छन्नाभ्यञ्जनैरपि । अनुगन्तुं शनेः स्रम्यक्पर्येतेत चिकित्सितुम् ॥ आहारांश्च विहारांश्च यथास्वं च क्रियापथम् । शोफानां नाशाने राजन्यथाशास्त्रं प्रयोजयेत् ॥ अधिकारस्तु कर्तव्य आत्मनः सिद्धिमिच्छेता । असाध्यं वर्जयेचेव साध्यं च समुपाचरेत् ॥ अल्पो ढुंत्तश्व कठिनो ग्रन्थिरित्यभिधीयते । पृथुदीर्घश्च शोफः स्याद्विद्रधिगैजकुम्भवत् ॥ इति शोफाः समुद्दिष्टा येन शक्याश्विकिसितम् । न तानुपक्रमेत्प्राज्ञः शोफान्दृष्ट्वा चिकित्सकः॥ दह्यते पैत्तिकः शोफंश्चली भवति वातिकः । श्लेष्मणां तु स्थिरीभूतः समाध्मातश्च इीतल: ॥ संस्रष्ठः सर्वेपेिण सांनिपातस्य लक्षणम् । योगवाही परं वायुः संयोगादुभयार्थकृत् ॥ दाहकृत्तेजस युक्त: शीतकृत्सोमसंश्रयात्। गतिर्वातं विना नास्ति गोरवं न कफादृते ॥ न च पित्तादृते पाको विसर्पो वाऽपि विद्यते । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः । इति श्रीपालकोप्पे हस्त्पायुर्वेदमहाप्रवचने महारोगस्थाने शोफाध्यायोऽष्टादशः ( यः सप्तदशः) ॥ १७ ॥ " ‘त्रणीभूय' इति तु युक्तम् । १ ग, ’यनेनुभिः । २ क. १च्छति ॥ अ१ । ३ क. वृक्षश्च ।। ५ क. श्लेष्मणं ।