पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ शीताध्यायः ] । । हस्त्यार्षुं । । १२९ श्वयथुस्तस्य नागस्य किंसर्पतिं समन्ततः । अथवा नीलरक्ताभेः श्वेतैर्बोऽपि समन्ततः ॥ यवोदकप्रकाशैश्व साभा(स्रा)वैर्बहुवेदनैः । ततस्तला विशीर्यन्ते विक्कापार्षिणनखैः सह ॥ तमीदृग्लक्षणं नागं भिषग्विद्याद्गतायुषम् । ईष्ठिकाप्रतिसंकाशाः श्वयथुर्गुरुवेदृश्नः ॥ *वङ्क्षणैरसिरन्ध्रे च सोऽपि कष्टतरः स्मृतः । इति शोफाः समाख्याता ये न शक्याश्चिकित्सितुम् ॥ 市 तानुपचंरजाताब्शोफान्डष्ट्र चिकित्सकः । अथ विलापनम् । करवीरतगरकुष्ठकिरातकलाङ्गलीगवेषुकशास्त्रमलीजङ्गलकपित्थाङ्कोल्लबिल्वहरिद्राद्वयपुनर्नवामलककार्लाकाकादनावाणटि(ति)न्दूकभद्रदारुसरलराख्नाप्रियङ्गुशतपुष्पाभिष()कल्कपिष्टाभिर्बहलमनुलेपयेत् । एतैरेव सुखोष्णैः क्षारलवणेकिण्र्वसंयुक्तेः पाचनभेदनानि योगविल्कुयात्। वर्धमानानो शोफानो यथायोगं चतुर्विधैः शत्रैर्ब्रौहिमुखोत्पलपत्रकूठारकवत्सदन्तैश्च रक्तमपनयेत्, जळूकालाबुशृङ्गेर्वा । साङ्गेष्टाविडङ्गलवणचूर्णेश्व प्रतिचूर्णनं कारयेत् l वातकोपसमुत्थे पित्तसमुत्थे पिप्पलीसैन्धवलवणैः समभागसंयुक्तैः प्रतिचूर्णनं कारयेत् । विश्रा(स्रा)व्य चैनं घृतेन शतधीतेनाभ्पञ्जयेत् । कटुकरोहिणीमरिचलवणचूर्णैः सषेपमिश्रैः कफात्मकमवचूर्णयेत् । एतैरेवौषधैर्यथोक्तेः सांनिपातिकमुपाचरेत् ॥ - तत्र श्लोक: करोति शिथिलं शोफं दोषं च समुदस्यति । । दाहस्य चाsऽपातं हन्ति’तस्मादु(द्व)कं ममोक्षपेत् । अनेनोपक्रमेगैते शोफाः प्रशान्तिमुपगच्छन्ति । इत्येतेषु षट्सु शोफेषु यथासात्म्यप्रकृतिदेशकालबलाबलं वयश्वावेक्ष्य शोणितमोक्षणं कुर्यात् ॥ शोणिते वर्धिते चैव बलं तेजश्च वर्धते । शोणिते क्षीयमाणे तु क्षीयन्ते सप्त धातवः ॥

  • ‘वङ्क्षणेोरसि' इति स्यात् ।

१ ख. इतिका° । २ ग. विलेपनम् ।। ३ क. °लाद° ॥ ४ क. ख. °टिण्टूक° । ९ क. °नेन प्रत्युपशोक्र° । ৭৩